SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ आचार्षदण्डिविरचिता प्रसरे पद्मरागरापीठ हब नरन्त्यबटुलतुलाकोटिमणिरणितानुपातिनीषु मन्दाकिनीहंसमण्डलीपुण्डरीकमालास्विव लक्ष्मीविल ........ इव स्वभाव बद्धानेकरागसिमिरुद्वाहितनितम्बमण्डलानुपलितैः कल्पद्रुमकुलपल्लवैरुल्लसितकुचतटवरळपुरतकुमकुळमुक्काफलपर्षयो(!) हर्षन्त ... . शिखरकणकरालितकुमारयोग्यशक्रमामृतामृतकलशवाहिन्य इव लक्ष्यमाणानना मणिभूषणांशु. मालिन्यो इादिन्य इव राजसूनुरुपिध्वानजनितमेघगर्जिताशाः शक धनुस्सहसानुकर्षिण्योऽपकीर्णाश्चमयिमिवाननैश्चतुरहासचन्द्रातप (व)पिमिरभ्रमयमिव पम्मिलपल्लवैश्वलाकामलप्रलम्बमालोल्लासिपिर्दीप्यमानकामधूमरेखामयमित्र(!) भूलताभिसर्द्धपलितवेल्लितपटुलकोटिमिषिजृम्भमाणकुवलयसरस्सहसमयमिव लीला. पागस्यैरुन्मदनमरमालोहामविभ्रमैः प्रचलरागपताकामयमिव भुजलताभिः कमलकोमलतलप्रभासम्भारकोसम्भांशुकपटपाटलाग्राभिराकुलाकुलरतिप्रवाळमयमिव लोलपारिहायरवरतनुरागजन्ममि लातपच्छेदमिव तरळकर्णपारिजातकिसलयै स्विन्मुखविलासिनीभिः कामराज्यमयमिवाघरघुतिवितानेरनुरजितसकलदिग्गिस्तमरण्योद्देशमादर्शयन्स्यो वर्षन्त्य इव लावण्यं समुद्रिन्त्य इव रस. सरित्प्रवाहं प्रमयन्त्य इव विनमं विक्षिपन्त्य इव विलासं दिव्यवीणावेणुतालमुरवमहलपणवादिभिस्तुम्बुरुनारदप्रभृतिभिरनवर्भगन्धर्वराजैरभ्येत्य सुरस्त्रियो नृत्तगीतरासकलास्यमल्लीसकलाप्रमोदकतानमुत्सर्प प्रचक्रुः । प्रोद्भिद्यन्त इव भुवस्तलाद् महोत्साहदर्शिनानामानना(नि ! नी)व नागसुन्दरीणां हिरण्मयातितामरसानि कुमारदर्शनरागिण्या धरण्या स्वयमपावृतानि भवनद्वाराणीव रत्नचामीकरमयान्याविरासन् महानिधानानि । कल्याणकर्मकर्णधार इव 1. L about 22 letters
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy