________________
अवन्तिसुन्दरी ।
सनिधावुदयसग लोहितायमानमूर्तिमंशुमालिनमिव बालमानन्दजननं जनयिता
कुमारमद्राक्षीत् ।
1
ईक्षमाणस्य चास्याकर्ण सेतुदीर्घयोरशिदीर्घिकयोः कमलोत्पल कुमुदक्ान्तिशालिन्योः शीतळेऽम्भसि तरळतारके तारतरं ततारेव तनयाननदर्शनानन्दम् । अनेन च तारयित्रा दुस्तरमपूर्वपोतकेन तीर्णमेव वर्णात्रयत्रिखण्डं (!) संसार - सागरस्य मेने । मन्त्रिणोऽपि महदि ( नदन्मा ? दमा) विर्भूतमभूतं भूतानां भू (तःति). हेतुरित्यविरत (बा?ह)र्षबाष्पपूरप्लुतेक्षणः क्षणे क्षणे कमलया इव कण्टकि (त) - तनवः सस्मितमाचचक्षिरे । कुलपतिस्तु तपःप्रभावाध्यक्षेणाध्यक्ष (य) न्नमु( ह्य! प्य) महात्मनः परमाद्भुतं भाविचरितमीपत्स्मितो हर्षगद्गदिकाप्रथितकण्ठमब्रवीत् ।
(वत्) स ! राजहंस ! पश्य तावदयं स कंसशत्रोरंशः । वंशस्तव चापि कान्तो यस्य राजकुञ्जरस्यातिभूतं चमिदमस्य करकमलतले चक्रमेव कथय चक्रवाळपरिकरवरावरायां समग्रस्य पुरुषसिंहशस्याशितंभवमात्रमाविषमष्टादश क्षेत्रवर्तिद्वपिजातं षण्मुखेनामुना पुत्रिणैकेन स्पृहयेत् प्रायः पितापि षण्मुखस्य ( ? ) | धन्येयं वत्सा वसुमती यस्याः कुक्षेर्निधिरयमद्भुतः
1
•
समुद्भूतः सद्गुणरत्नानाम् । भाग्यवत्य इ पापरपर निर्वृतिद्वारमुस्थित इति ब्रुवाण एव तस्मिन् मगवतः पाकशासनस्य शासनात् तस्य च
सर्वचक्रवर्तिनामग्रतः सरस्योपीभ
प्रसर्पिणीस्वपव... प्रमा
8
......
१९१
.....
1. L about 20 letters.
2, 3. The two lacune cover about 26 letters
21
3
.