________________
१६०
आचार्यदण्डविरचिता
पनसत्त्वा बभूवुः । विन्ध्यसेना च गर्भ बमार। सुषुवे सूनुं सिंहदमनं नाम । अनया च वार्तयोाःपतिः पनी चाभ्यनन्दताम् । अदवं च प्रदेश प्रभूतम् । अप कतिपयेष्वतीतेषु वासरेष्वसूत सुतं सुत्रामाणमिवादितिर्देवी च वसुमती । तस्य जन्मनि ततेजःपसरपोषमयादिवोचैःस्थान(भाष!)माजः सर्व एव ग्रहा जज्ञिरे । तस्मिश्च समये तत्संभव कलये कलिनिधनकर निवेदयितुकामा(प्य ! ब)तिवातादयो दोषा दुद्रुवुः । तस्यापि त्रिभुवनविजिगीषोर्देवस्येव विष्टरश्रवणमेव जन्मदिनमुदयचास्य प्रथममेव तदनुरूपापरमीनिर्माणकामामनु(!) प्रतिनिर्मथ्यमानसिन्धुनायडादनानीव दिग्मुखान् व्यापादयन्तो देवस्यावेदयन् देवदुन्दुमयः ।
परिजनस्तु रमसन्याकुलं केवलं जहार पूर्णपात्रम् । प्रसरति च प्रतिमारिष्टमवनप्रदीपचक्रवाळे स्वयमेव काले त्रिभुवनदीपमालिकोल्लासिनि मङ्गलप्रदीपतामालम्बमाने गर्मरागानुबन्धिनि सन्ध्यायितरोधसि तस्य तेनसि त्र्यम्बकजटाकदम्बभ्रान्त्या पतन्तीवामरसरि(द ! द)माजिष्ट दिव्या पुष्पवृष्टिरूपा। जगाम च प्रभावज्ञातवृत्तान्तो द्रुतगतिचटुलजटाकलापः महर्षक्रियमाणकिलिकिलारवेण स्वगणेनानुयातोऽवदातवृषाधिष्ठायी कारयितुकामः कुमा(रोर)जन्मोत्सवमुरुउमप्रमोदो भगवान् वामदेवः । सहोमश्वासावचीकरत् स्वयमधिष्ठाय कृत्वां पुरोधप्तां विधिम् । अनन्तरञ्च महर्षिणाभ्यनुज्ञातस्तेनैव समन्त्रजातैः पुत्रमप्यालम्बितबहुपुत्रकं सहलमुसलधरमप्यवनमालावारण. मुरुकममप्यरिष्टसङ्गतं शक्तियुक्तमप्यपाधिष्ठितं भूपतिपरिहृतोद्देशमपि लक्ष्मी. समध्यसितदप्यमानखमषावयवकचकित्वमप्यवितृप्तिककाञ्चुकीयहर्षनृत्तशोभित(?) बहुविधरक्षाधूपं दुर्दिनान्धकारमप्यविकलपुण्डरीफच्छविसनाथं स्थानस्थानं निखातचारुविटपमभ्यय॑मानषण्मुखप्रमुखदेवतं हरितपत्रपल्लवकुसुमदूर्वामिश्रसर्वोषधी. सर्वपाइमपासुलोलोमजयानलस्पर्शपूर्वमप्रविश्य (!) सूतिकागृहं क्षामक्षमाया मातुः