Book Title: Avantisundari
Author(s): Dandi Acharya
Publisher: Surnad K Pillai
View full book text
________________
१६१
आचार्याण्डिविरचिता
पुरस्क्रियमाणबहुळहर्षकोलाहलः स्वयञ्च नृत्य(न्) व्याप्रदमनः समदृश्य(ति : त)। चिरादिव च प्रशान्तकलकले काननौकसामनीके सिंहदमनप्राणिपातप्रीणितः पृथिवीपतिरयमपि कुमारस्यानुरूपमेव मित्रमावयोरिवास्मत्पित्रोरिवानयो .... ोदाहायमस्त्विसुलभप्रमादहारगौरवानम्रशिरसं व्याघ्रद(मन)मनुगृह्य सह पित्रा व्यस यत् । विन्ध्यसेना तु गतेऽपि भर्तर्यपारय(विन्ती) कुमारा(दा ?)ननानन्द . . . . . पि सिंहदमनमपश्यन् पितास्य कथं सहेत याहि पुनरप्यागमिष्यसीति देव्या निर्बध्यमाना कथंकथमप्यवितृष्ण ....... पर्यणंसीत् । सञ्चायञ्च(!) मन्त्रिणां चतुर्णा मार्याः पत्नी च पुरोषसः पञ्चापि ताः पञ्चाानिव पञ्चेन्द्रियप्रवृत्तयः पञ्चदारकान् मनोनुकूलानलभन्त । पञ्चभिश्च तैः पञ्चपर्वा विद्रुमाङ्कुर इव कुमारः सुजातः स्ववंशलक्ष्म्याः पर्याप्त भूषणमगण्यत । प्रहृष्टतमेन पित्रा तेषां च गृहेषु स्वजनवत् स्वयमधिष्ठायोर्वीपतिः सर्वाः क्रियाः कारयामास । तथा समृद्धमनोर(थ)श्च म(न्त्री ! त्रि)परिषदि स्वयमिदं बभाषे । चित्रः खलु जीवलोकः। बहुखपाणीव भवितव्यस्य विम्फूर्जितानि । को विमामस्य दशां पश्यन्नपि श्रद्दधीत । तिष्ठतु वा(व ! पोरः । स्वस्यैव मे स्वचरितमत्यन्तपरोक्षमिबालक्ष्यते । स किलेवायं संयुगेषु भ्रमितबद्धनाबभ्रामाद्भुतभ्रमय इवामुग्धाराश्चाक्षमस्कर इव मधुकृद्धिराश्चर्यासिक्षादेश्चित्रिताः पपानायतलतप्रसुप्तश्च जने सुजनदुःखसागरमनभिसरस्सुदुस्तरं तारानुजनहे चाहाय स्वमसन्निहितेन भसि(नवना ! तवता)महाकालनिवासिना नृत्यमिदमनुभूयमानन्यसम्भाव्यसम्भाव्यतया नाभिप्रणयविश्च यं(?)। क चायमष्टादशगणाम्यय॑मानजन्मनश्चक्रपाणे
1. L about 8 letters 2. .. 34 ..
3. L about 16 letters

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284