Book Title: Avantisundari
Author(s): Dandi Acharya
Publisher: Surnad K Pillai
View full book text
________________
अवन्तिसुन्दरी ।
ऽध्वन्येवाप्तमुखाद् दृज्येष्ठधातुः संहारवर्मणः पुत्रैर्विकटवर्मप्रभृतिभिरवष्टब्धान् विदेहानुपलभ्य(मान ! )मागधमाळवसमितिशान्तसर्वबलोऽपि रोषादभिषेणयन्नमात्यैन्य॑षिध्यत ।
स्वस्रीयन्तु सुंहनाथं प्रत्यन्तदमनायादशा(?) विन्ध्यपार्श्वसन्निकृष्टं श्रुत्वा ततो बलैकदेशेनात्मानमावार्य प्रत्यमित्रं जिगमिषुरवक्र इत्यध्वनानेनागणितकिरातचक्रः परिक्रान्तवान् । न च ज्ञायते कस्यामवस्थायां वर्तत इति । मम तु मन्दभाग्याया माता (मो:मा)तेव (शर्म ? सम्म)ता महिया राजसूनोर्वर्धने नियुक्ता ........ क(म ? )नीयांसमप्यग्रहीत् । अथाहमनतिक्षोमसुखाया शिबिरकयैव न मूह्यमानमुल्लायन्न्यापाविशं यस्त्वयमबचूलचामर ........ धारणयुवा ममात्रिमाक्रमिममनेन च मद्दर्शनस्फुरितरागेण वेगोपश्लेषितद्वीपेन किमपि कम(!) .... ।
............ ज्वरायानिवोच्चरितः क्वचिदच्छे निस्पियसि काननसुलभं कन्दमूलं प्राश्य परिणमति पतङ्गमण्डले नोणवेष्विव निष्पतत्सु निशीथिनीबिहार ........ स्नुहिदलाररिपुटक(?)मार्यागृहा(यां नि ? निर्गतायां देव. लिकायां तस्करवद (न ? नु)पदमलक्ष्यमाणः केनाप्यनुप्रविश्य बहु चिन्तयन्नपाविशम् । अथैनमरुणमाल्यानुलेपनमुरणपोतकमिव पीतपयसमायसपरिघ निष्टुरेण बाहुनैकेनोपगृह्यापरेण तदनुद्धौतान्धार्यां रचयन्न(य !)सिधेनुकां विकोशामा(शा? काशदेशमुच्छूिमाषकाशिश्यामतमे तमसि महिषस्कन्धकाषः(!) करतलस्फुरित(शा ? श)स्त्रिकाप्रकाशितः वरेण मे सुज्ञातः स एव जीर्णव्याधः
1. L about 30 letters. 2. , 30 " 3. 44 ,
4. 4 Folios are missing here, 5. L about 20 letters

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284