________________
अवन्तिसुन्दरी ।
ऽध्वन्येवाप्तमुखाद् दृज्येष्ठधातुः संहारवर्मणः पुत्रैर्विकटवर्मप्रभृतिभिरवष्टब्धान् विदेहानुपलभ्य(मान ! )मागधमाळवसमितिशान्तसर्वबलोऽपि रोषादभिषेणयन्नमात्यैन्य॑षिध्यत ।
स्वस्रीयन्तु सुंहनाथं प्रत्यन्तदमनायादशा(?) विन्ध्यपार्श्वसन्निकृष्टं श्रुत्वा ततो बलैकदेशेनात्मानमावार्य प्रत्यमित्रं जिगमिषुरवक्र इत्यध्वनानेनागणितकिरातचक्रः परिक्रान्तवान् । न च ज्ञायते कस्यामवस्थायां वर्तत इति । मम तु मन्दभाग्याया माता (मो:मा)तेव (शर्म ? सम्म)ता महिया राजसूनोर्वर्धने नियुक्ता ........ क(म ? )नीयांसमप्यग्रहीत् । अथाहमनतिक्षोमसुखाया शिबिरकयैव न मूह्यमानमुल्लायन्न्यापाविशं यस्त्वयमबचूलचामर ........ धारणयुवा ममात्रिमाक्रमिममनेन च मद्दर्शनस्फुरितरागेण वेगोपश्लेषितद्वीपेन किमपि कम(!) .... ।
............ ज्वरायानिवोच्चरितः क्वचिदच्छे निस्पियसि काननसुलभं कन्दमूलं प्राश्य परिणमति पतङ्गमण्डले नोणवेष्विव निष्पतत्सु निशीथिनीबिहार ........ स्नुहिदलाररिपुटक(?)मार्यागृहा(यां नि ? निर्गतायां देव. लिकायां तस्करवद (न ? नु)पदमलक्ष्यमाणः केनाप्यनुप्रविश्य बहु चिन्तयन्नपाविशम् । अथैनमरुणमाल्यानुलेपनमुरणपोतकमिव पीतपयसमायसपरिघ निष्टुरेण बाहुनैकेनोपगृह्यापरेण तदनुद्धौतान्धार्यां रचयन्न(य !)सिधेनुकां विकोशामा(शा? काशदेशमुच्छूिमाषकाशिश्यामतमे तमसि महिषस्कन्धकाषः(!) करतलस्फुरित(शा ? श)स्त्रिकाप्रकाशितः वरेण मे सुज्ञातः स एव जीर्णव्याधः
1. L about 30 letters. 2. , 30 " 3. 44 ,
4. 4 Folios are missing here, 5. L about 20 letters