________________
आचार्यदणिविरचिता
सर्वग्रामाम्यनुज्ञातो निर्भयविशङ्कमभ्यागतः प्रदक्षिणं भ्रमित्या प्रणिपत्य भगवती निपात्य नियममुष्य दीर्घायुषो (देहं !) देह(र ! म)वन्यामयमसौ तव विन्ध्यवासिनि ! वनचरकुलदेवतं देवि ते नवन(पनि ! वनी)तकोमलो बालबलिरिति वामनावशाद् विचकतिषुः क्षुल्लकामुदयच्छत् । अहं तु दिव्यानु(वा ! भा)व(द! दर्शनाय सावष्टम्भगम्भीरीकृतस्त्रीस्वरानुविद्धां च काकुं मावयन् गच्छ गतभयः हतं पापमिति ब्रुवन्नेवैनमक्षताङ्गमाक्षिपम् । असा. वप्यवसिन प्रयोजनः पृष्ठमनवलोकयमानः प्रहृष्टरूपः प्राधावत् ।
· अहमप्यात्मनस्तद्वामीणैर्दर्शनं परिजिहाँपुरस्य हेतोः (स्व ! स्तु)त्वा सम्भादि नि ! नीं) निष्क्रान्तम्तयैव यामवत्या मतमध्वानमत्यलङ्घयम् । अपवितु च ते प्रजापालाय प्रजामिमां कृतमतिरुपस्थितः । यथायं वर्धते बिनयमभ्युपैति पित्रोश्च प्रमदमन्ते सम्पादयिष्यति सर्वमिदं सर्वभूतकबान्धवो मवानेव ज्ञास्यसीति विरराम ।
नन· मृष्ट ? 'प)ष्टिं - ..सोनम (वि ? व) पर विकासिनि 'ज, जयन् जात तिः पृथवीपतिः .. जमाद । भगठन ! ५श्याम्याप • सनि मृ२ व पक्ष ...... जमपि पश्य घटघटनत्र हा टी. कृ. नुनम यकृष्टयः पयसम्बम्य . प्रवदन ? टपावतरण भारयकर त्यासादनं ततम्य
र जदा ... .... का मानगुना व्यावद्धनं द्धरणन , उपायन करण, वय
3
सेनया चाप(ग)मितरम्य हेतिकृच्छादुस्थितम्य व्याघ्र ........ मृत्यु
3. L. about 4 letters
1. L about 3 2. ,
letrare
.