________________
अवन्तिसुन्दरी।
१७५
....... करुणाकुलगृहेण शेमुषाबलादाकर्षणम् , उभाभ्याश्च दारकाभ्यां तथा दूरविश्लिष्टाम्यां पुनरिहेकत्र पित्रोरेवं नौ हस्तागमनमिति स्वप्नऽपि क (उमां सपत्तीसमभाव ? इमां सम्पत्ति संभाव) .... नुभूयमानेश्वर्यवृतान्तेन संख्युर्मे रवोद्भवस्य गुरुपुत्रयोरपि सत्यशर्मकालपालयोः प्रवृत्तिमाशंस इति प्रसङ्गेन प्रवृत्तवाचं भर्तारमन्तिकस्था जननी राजवाहनस्यापृच्छत् । आर्यपुत्र ! क इमेऽद्यापि नाम्ना विदितास्तवैवमाशंसनीयदर्शनाः । नूनमत्यासन्नबन्धवो गुणवन्तश्च भवितुमर्ह(न्ती)ति ।
आह(स्र ! स्म) च महीपतिः । आम वासु प्रसन्नस्ते तर्कः । प्रियाच गुणिनश्च ते न चासीत् सम्भवस्त(ल? व) ज्ञातुमनूढायामेव खस्वत्रभवत्यां वृत्तो यश्चित्ररूपो वृत्तान्तः । कौ(तिकीति ? तुकिनी) चेदाकर्ण्यताम् । अस्य खलु मे जनयितुरखिलभूतभावनस्य मदनजितो नयनभूता(स्या ? स्त्र)यो बभूवुमतिशर्मा धर्मपाल: पद्मोद्भव इत्यमात्या(दि!) दीप्ततेजसः । तेषामाद्यः शुचिरनूचानः प्रथितकीतिराहर्ता (तत्र ! ऋतू )नामसद्धहरुचिः प्रजानां पितेव सुशासिताङ्गिरसश्च गोत्रेणासीत् । इतरस्तु वैश्वामित्रो मैत्रिनिधिरनुद्धतो घृणावान् धीरधिषणः क्रियासु दक्षो लक्ष्मी प्रत्यनुत्सुको यशसि गृघ्नुर्यथार्थनामा धर्मपालो नाम । अपरस्य विस्तारिणी कथा । यस्स विस्मित ? व)स्वतस्सुतः स्थाणवेयो मनुः तस्य क्षवथोः क्षत्रमूलमिक्ष्वाकुरासीत् । अनुजस्तस्य नाभा(दे? नेदि)ष्ठः स दिष्टबलात् कामचारः कचरंशमंशवे माणिभद्रस्य भद्रभावमद्रिसमुद्रद्वीपाटली पुटभेदादिप्वभिनवा सरागमत्युदारव्यवहारमो प्रावर्तय तस्य बहुं महात्मा मयार्जुनेषु मन्द्रतन्द्रो भलन्दनो भालन्दनायनेषु प्रवृत्तेषु पिवीतिषु खर्यावाता
1. L. about 10 letters
2. L. about 6 letters