________________
१७२
आचार्यदण्डिविरचिता
माळवेन) देवस्य मगधराजस्य गङ्गायमुनयोस्सङ्गमे तारकामय समान (न्दर) मतिमहदमराणामपि रोमहर्षसजननं जन्यमजनि । तत्रायं जनकराजः प्रहारवर्मा. रश्मिरिव महसा मसाप्रता ( पंप) कृत्वा सहस्रशः क्षत्रियाणामन्तमनन्तरं प्रियसखेन सिंहवर्मनाम्ना (व ? अ) ङ्गेश्वरेण साकमेकरथे (नेवा ? नैव ) मृत इवातल्पमधिशयानस्तेन राज्ञा म (1) ग (धमा ! घेना) हवाद (वा ! पौत। स तु देवः क्षत्रजीवितध्वान्तशस्त्र पशुकुक्षिर्विपक्षहत्वयुक्तेन केनापि दिव्यकृपाणेन स्वत्राणश्रेणिचूर्णितेन रणलक्ष्मी दृष्टिवृद्धिपिष्टात करेणुनिकरेण (वाप ! चाब) चूर्णि - ता (स्त्वस्त) यासीद्यथा सदक्षिणस्थलस्य रथ्यस्य जनकस्य गात्राणां लगोपिकानां देवप्रत्यभिज्ञानवर्तिनीम् (१) । इमाञ्च वार्ता मपास्तमकुट कुण्डलप्रलम्बहारादिभूषणः स्वयमुपेत्य मालवेन्द्रः सहामराजाय षट्म्वामिने स्वजनवदश्रूणि विमुञ्चनश्राव यदस्तम्मयच्च कथं कथमप्यनेकविधैर्वरिधर्माख्यानैः । अहर्निशं चस्वयमधिष्ठाय निजभिषक्प्रयुक्तैर्भेषजैः क्षतान्यरोपयत् । आत्मना च स देवः स एव निव्याजपौरुषो जितवान् अहं तु देवतशरणः पराजित एव किं ममानेन क्कीवस्येति सर्वक्षत्रमध्ये शस्त्रं परित्यक्तवान् । ईदृश्या तु तत्र साधौ प्रतिरूप्रया प्रतिपत्त्या प्रकृतः प्रहारवर्मा प्रियसुहृत् प्रवासेऽपि प्राणान् न पर्यत्यजत् । प्रव्रज्योदन्तस्तु प्रबुद्धैर्नापुत्राणामयज्वनां च पानपस्य (?) मस्तीति सन्तानोत्पादने प्रयत्नम / गृप्रा) ह्यत प्राप्तोपनामेकस्मिन्नेव गर्भो (?) माद्रेयसमौ देव्यां प्रियंवदायाम् । प्रीयमाणस्तु मालवेन्द्रो विश्वजिनं नाम सर्ववेदसं यज्ञमाहृत्य तस्मिन् समाप्ते मगधेन्द्रवि (म) लब्धं भद्रवाहनं नाम रतेर्दत्तोत्तमाभिः सक्रियाभिः परिगृह्ण (?) सहैव सिंहवर्पणा स्वदेशगमनाय जनकराजमन्वजानात् । अयं च राजा नगर्या निर्गतक्रमेण नानागत्य सुहृत्प्रेम्णा कतिपयान्यान्युषित्वा चम्पायामुञ्चलितो
"