________________
अवन्तिसुन्दरी ।
१७१
पल्वलकमूर्ध्वदृष्टि भुलितक्षेपेरुच्छास्यमानं सप्राणवृत्तिमिव तद्विरदमादर्शयन्तं श्रवणपल्लवमस्योपलक्ष यम् (१)। उत्य प्रहरणान्युस्क्षिप्य च गजकर्णपञ्जरस्पृष्टमेव शल्यै ......... तोमरशरीराबाढिताम्रोलनसेवनीता(!) विकटकण्ठरज्जूकर्षक्लिष्टपृष्ठकमिभरुधिरकुङ्कुमरसच्छटाच्छुरितोभ यभुजमाश्चर्यायुषं राजसूनुमेनं .... क्षिप्तचक्षुरक्षतशरीरतामस्योपलक्ष्य कर्मण एव वैचित्र्यं चिन्तयन् तामुपेत्य वरवर्णिनीमवादिषम् । भद्रे ! समाश्वसिहि .... देवानां प्रियः कोऽस्य दुष्कृतिनौ पितरौ ययोरयमीहशोऽपि शोकापनुदः शोका ........ मृगपतिकुमारकस्येव करिकुम्भस्थलदळनपातिनो बाल्यादस्फुटवः निवेशस्खलितभ्रष्टस्य() यदृच्छया श्रवर पवररो .... त्यखिल .... ते मयासौ योषिदुष्णं दीर्घञ्च निःश्वस्योदश्रुणा मुखेन न्यभिव क्षरन्दी प्राणदायिनमिह भगवन्तं मुक्ता कोऽन्यः श्रोतुमर्हतीति बहुमान(तिगृहे ! निगृही) .... वेदना शनैरवादीत् । आर्य! ... श्रवणपथमाता एव नूनमृद्धिमातः प्रयतां द्रोहदेहिनो(?) विदेहाः । तेषामधिपतिरवतं । ६, नकशाप देवः प्रहारवर्मा नाम । सोऽयमासागरवसुन्धरैक. वल्लभस्य मगव से १.२३ढम्य देवस्य राजहंसस्य दृढमसाधारणप्रेमपात्रं मिकमार्सत् । तदन्न पुलामभूता च जन्मभूमिर्गुणानां देवी वसुमती नामास्य प्रियाया(त् !) प्रियंवदायामातमात्रप्रायजीवितेव द्वितीये(?) खेहवत्य भृत् । आपन्नसत्त्वां च तां सखीस्नेहात् दिदृशुर्देवी प्रियंवदा भर्ना सह मगधानवासीत् । अस्मिन्नेव चान्तरे मानसारेण नाम राज्ञा (ळवों !
8
1. L. about 12 letters. 5, 6. The two lacunæ cover about 36 letters 2. , 20 , 7. L. about 4 letters. 3. 32 , 8, , 2 , 4. , 44 ,