SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ आचार्यदण्डिविरचिता मृगा इव शय्योत्थायमयमहरहरामिषान्वेषिणोपनान्वयं परिधावन्ति ते तथा धनपोषं पुष्टा हृष्टा इस च(!)। लुप्तांसोऽप्यहमुपलिप्तमिव (कु! गुरुचन्दनरुपहन(मिव) शिरःपङ्कजैरुप्तमिव बहुमुखस्न भूषणरुद्वन्धकमिव भाण्डकूटैः स्थगितमिव तारमकुम्भैः पुष्पितमिव प्रकीर्णकप(व !)करैः ‘ल्लवितमिव रत्नतालवृन्दैस्तारकितमिवार्वपदपुलकजालैरत(न ! न वनदन्तिभनवायर्गळाभिरिव छिन्नाभिरिवाहाभिः कीर्ण काळरात्रिस्वयंवर मञ्चै रव का बनदंसम:( ? )वानिगजकलेबरैराचितं मधुरापुलिनमिव कंसमण्डल कीर्ण वा मिव जातरूपघटाकुलं बार्हद्रथमिव भमद्रावितमधुदण्डं राजकुलमियोद्धा तावनिपलोकं वर्म मिव बहु. मुखक्षरद्रक्तस्त्रीगणनिचितं गणिकाकुलमिव रनरक्तमुक्ताफलका(न्तोदान्तमा)योधनस्थान स्थापितरक्षः परिहृत्य रक्तचिकिल्ललीनशल्यं हल्लेखनमितम्नतीपच रन् (१) बहुमर्मक्षतरुजाभिर्निर्मात्य चक्षुषी दीघमन्तः स्तनन्तीमन्तकखरकर कषणधावज्जीवितामिव क्षरत्क्षतजं सितो विवेष्टमानां रुधिरपेषं विष्यमाणाभिवाङ्गरागीकतुं कालराच्या धर्मवनलताभिवाम्भसामलाभादृर्वशोषं शुप्यन्तीमष्टादशवर्षदेशीयां युवतिमद्रायम् । अभ्यर्गे च तस्याः किम(प्य) कस्येव रुदितशब्द(माचकर्ण ! कर्णय) न त्वज्ञासिषम् (इ! कु)तोऽस्य सम्भूतिरिति । अथ (ताता ? जात)दयः किञ्चिज्जीवसीत्यप्राक्षम् । अक्षमा तु सा वक्तुमक्षिणी मनागुन्मील्य दयमानं मामवेक्षमाणा यनादमाषत । आर्य ! किं मया मन्दभागया मृतया धृतया वा। (य)स्वसौ करिशव(र्णत ! कर्णपल्लवान्तरितो भ(द्र )दारकः सम्भावय तावत् स किं जीविष्य(ती ?)ति नवेति तस्याः श्रुत्वा जातकौतूहल: सहसोपसृत्य पतितस्य परासोः खपत इव मताज स्याङ्गमङ्गारकितमित्र शी(नश !)नरसभिरम्याक्रम्य ग्रीवान्तरे तोमरेणाधःकीलितं परितः पतिस्थिवै. रिघुमिरवगादत्रिभागैः परिक्षिप्तं द्रक्षुपरीतिरुद्रपर्यन्तमिव पर्यशेषं धर्म
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy