________________
अवन्तिसुन्दरी।
23
महानुमावे तस्मिन्नशबराह बहु पराक्रमत । स च महा(न्) सर्वैरेव सज्जधन्वभिरस्माभिरभ्ररिव गिरिरभ्यव ........ सार्थवाहरूवंदोहीराक्रन्धमानो दुष्करप्रतिसमाधानं तहलमवगत्य दुर्गमत्वं चात्मनो विधुरतां च क्षेमस्थास्यग .... मूयिष्ठ(?) ........ कृतः पार्श्ववर्तिनोऽन्वयुत । सङ्कले केनाप्यनपस्थितं देवीवायमित्यभिहितो गृहीतहमारं वैदेहिकजनमभयगतञ्च सस्त्रीबालवृद्धं च ........ ध्यध्याधदर्शमानुगैराशुकारि शनैश्शनैः प्रातिष्ठत(? । सार्थमर्दनम्तु माममुष्मिन् पातःथाने महतः सारसञ्चयस्य रक्षाविधौ नियुज्य राजानमन्वबध्नात् । आहामयन्नतश्च मातङ्गपुलिन्ददुर्मुखानां सार्थलक्ष्म( ? )समूलका कषन्तः कांश्चिदसिघातं मन्तः कांश्चिद् जीवग्राहं गृह्णन्तः काश्वित् ५शुमारं मारयन्तः कांश्चिद् दण्डेन कालयन्तः काश्चिजीवनाशं नश्यतोऽभिगृह्य पूषवाहं वाहयन्तो(त्रा ! स्त्रा)णि कांश्चिद् गुल्मानुप्रवेशं लीनान्वेषमनस्सु चक्रबन्धं बद्धा पाोपपीडं शाययन्तः कांश्चिदसहिष्णुतयोरस्पेषं युध्यमाना(न्) द्धजेषुग्रहमाकृष्य हेलयाक्षिनिकाणं प्रहसन्तः काश्चित् पशूनिव यट्युपधातं कालयित्वा वजावरोधं स्थापयन्तः कांश्चिदजानाशं नष्टान् गुहान् गुहानशेन प्रविवेशमाकर्षन्तः काश्चिन्नीचैःकारमालपन्तः (ब?)झुपली नानुपलभ्य हर्षा न्योन्यं नामग्राहमाह्वयन्तः तथाच केचित् गुह्यक जनकथकानि कौतुकरावर्षमामुञ्चन्तः स्वादुङ्कारमासवसुरारिष्टसौवीरकतुषोदकानि यावद्वेदं शुल्यमांसोपदंशं पिबन्तः कर्पूरस्फटिक पाषाणशुष्कपेषं पिष्टा नरास्त्रविस्त्रेण वक्षसि क्षिपन्तो बन्दीजनं च नागाकारं कारणाभिगुप्तमरण्यं परिभ्रमन्तः परमहृष्यत्यजिकान् क्षुतान्ये
1. L. about 25 letters. 2. Space for 4 letters left blank 22
3. 4.
L. about 26 letters.
20 ,