________________
१५८
आचार्यदण्डिविरचिता
रुष्टगोणिगोणिक्षेपक्षुभितक्षुद्रस्वामिदुश्श्राव्यकोशवर्धनो स्मेमिगर्भमः परवृद्धवैषम्यवार्यमाणलोकपणोदो नैमित्तिकदुनिमिचोद्वाहणप्रतिसमाधीयमानशलिबर्गो मार्गहजनकथ्यमानचिहितमयस्थानः सावधानपस्थितः स राजसैन्य(:)सम्मत. सार्क महासा:(:)। प्राप्ते च स्वगोचरमाहतपटुपटहगोमुखाब(न!)का मुखपब(नो नामानशब्दापमानशङ्खपि(न्छाव ! छोला)काहळाः क्षोतोसुटकीस्वामितकक्ष मण्डला, मण्डलितप्रचण्डकोदण्डधनोत्साकाण्ड(ER)को हतहतेति प्रथितममिच्याहरन्तश्चलितप्रभू रघलघुदर्शनपरिवृत्तयो() व्यामा इव विजृम्भितक्षुधः क्षुभिता इव प्रलयनिर्घातधोरवेगमेते बयनुप्रासिवा मक्षयन्त इव तबलं रभसमभ्यपताम । तनुशिविरगर्भतया प्रस्थान(पर!). परतया बहुसटतया विस्रब्धतयान्धतया च तस्योदेशस्योन्मुक्तबहळहाहाकारमुद्रान्तभीरुशिबिरचाराबला(बा ! पा)लनाहीनसन्नद्धं नदत्सबटमुद्रटकरिषटाममभिन्नाशाटितशकटकोटिसङ्कटमुत्कटशरखण्डकण्टकितविकटकाटि . कदण्डकचकितं चिटितपटुरभयहरणपरपुरुषकिरातकृतकपटा(ब! पसारमुत्सेकप्रसतनालीरचारुभगभाभमपृष्ठ्यक्लयजपबहारवाटमटायमानगुल्मळूमकमर्दनमदितबलीवर्दवृन्दनिर्दयविमर्दकर्दमितरुधिररुद्धमार्गाज्ञवत्कान्दिशीकदेशिकायमानशठशवरदर्शितात्मवलीपथमपहतद्रुमविलुप्तविध्वस्तं समर्थमेव सार्थचक्रमस्मत्प्रियां कामितशोच्यदर्शनं तत्क्षणादजायत(?) ।
स तु नरपतिरमरतुल्यप्रभावः प्रम(ने ! )ऽपि सर्वसैन्ये सुयोधन इवासताभिमानः स्वयमसक्तसारकासारवर्षवारिवाहायमानबाणासनो दारुणकोध ताप्रेण चक्षुषा निर्दहन्निव ....... क्षिप(त्)। दर्षितात्मा च सार्थमर्दनो
तारकात
1. L about 20letters