________________
अवन्तिसुन्दरी।
इव क्षणदानागासु मत्तगज इव प्रतिसंवेष्टनो मृगपतिरिव सर्वसन्दोहपाती प्रलपन्निरन्नु ............ शीतोष्णवर्षवातोपद्रवेष्वविकारी विमृश्यकारी शक्यारम्भशीलः मृगविरुतिविभागविदविसम्वादितनिमित्तजटाकः कर्तव्येष्वदीर्घसूत्रः कृच्छ्रेष्वप्रतिपत्तिः प्रथनेष्वनिव(त्ति ! ती) सर्वायुधेषु निष्णातो वपुषापि भयङ्करः किरातपतियथार्थनामा सार्थमर्दनो नामास्ति । तस्य मामवैतु मातुलमलातचक्रनामानम् । (दवस्ते ? ते व)यमपसर्पमुखादुपलभ्य मैथिलमवलेप. यशादशहित(वे ? मेव) तरन्तमरण्यवरानायुग्मां पदापाप्तस्तम्भनिर्मयप्रवृत्तश्च बहुतमामिषत्वादाशापूरणसमर्थ साथ हस्तवर्तिनमेव तमवस्यन्तः प्रनर्दन्तः प्रनृत्यन्तश्च हर्षात् पुरुषमुपहृत्य देव्यै विन्ध्यवासिन्यै सिन्धो पतिरश्शतदेयमित्यवस्थाप्य सुनिशितासिधेनुस्यूतस्वप्रकोष्ठस्रावि(का ? ता)सवचयस्सरसत्त्व. विसारसारतज्यासज्यकोदण्डयष्टयः सद्यः प्रतिमुक्तनूतनबर्हबाससामाश्यानशोणितप्रलेपप्रचलितकुण्ठयारण्यश्मसुमुखनिशाययित्वा शरणां सम्भृतशूल्यमांसवल्लूरवल्लरिप्रमुखक्षेमाशनाः पशुपुरितद्वतीधूता विश्वासोत्पात ! द)नाय कतिपय दिवसाप्रतिरुद्धाध्वनी(नां ! नाः) सुशकुनप्रपञ्चवर्धितोत्साहाः कृतस(जीयो केता) यथायथं सेनापतिपदिशेषु प्रतिरोधनस्थानेषु विपिनसत्त्वापाश्रया निभृत. मिवातिष्ठामहि(.)। प्रावर्तत च प्रमत्तरूपो रूपाजीवांनुरागदृष्टिवागुरितविधुरवीरतरुणस्तारवरताल शुङ्गभङ्गलोभलम्बमानाङ्गनाजनः सासिचमकहस्तनिजितभटगृहीतपाकपाकस्वादुफलापचायप्रसृतप्रकृतो मार्गोत्थितमृगानुधावनच्छिदुरसं. हतिरिहवियसौरभेयकरभराभससर्दादिकार्यद्धोद्धरप्रहरतपृथग्जनो निम्मिविम्लु.... शतिनीभयमलिम्लुचामलायोगवत्पूर्यमानमान्यवेलञ्चलपटो काण्डदण्डपट्टन
1. L about 22 letters 2. , 2 .