Book Title: Avantisundari
Author(s): Dandi Acharya
Publisher: Surnad K Pillai

View full book text
Previous | Next

Page 226
________________ १९० 1 शोकोऽयं प्रतिवसन्तमनुत्सवोत्तरासु मदनत्रयोदशीषु दयिताहस्तपल्लवदसरक्तन्नन्दनपङ्कजं चाङ्गुलो हरलोचनवह्निव लाम्बित इव हृच्छयश्विरपञ्च वीरनामा लक्षयामि चूतपोनकं यश्चतुर्दशं शस्त्रोत्कीर्णपार्श्वपालिकोऽपि वकुलचम्पकसालपाटलाङ्कुरः स्वकालप्रकर्षेण सम्प्रत्य 9 मशोभत 4 ... आचार्यदविरचिता पूर्णस्कन्धः सन्दृश्यते . कटाहा हाटकस्य पूर्ण मभ्यामहतोन्दइतेऽद्यापि नूनमुदृताः (!) । यतोऽयं तदूष्मतप्तस्तपस्वी पारावतः पाण्डुधूसर पुण्डरीकानि । 7 पर्णवर्णः परिणामेऽपि राजाम तदेतत् प्राकृत ( जाल ?) पुष्पजाल जटिलमधुना स्थानमानाबरोपितस्यानुकरोति पुंसः । क्रीडापर्वतकश्च सोऽयं ..... तदङ्ग परिमळा मोदवा सितमधुरकन्दरं दरीगृहोमादिदानीमुदमाम्य मुस्कण्डयतीति जन्मान्तरव्यतिकरानुबन्धिनी! बीनि) वानि चिन्तयत्रेव त्वत्सखीजनाहरणादानुसार द तदृष्टिर परिज्ञात निपाते स्थानमनुपपन्नमित्यमुना मालतीलतागृहेणान्तरितः स्थितो निशम्य पुनः पतिव्रतायास्तदपास्तवामून मृच्छतो विलापात्यिषीय मनसः (१) सत्वरमुपसृतोऽहमित्युल्लपनमेव कान्तमुक्कम्पिना करपल्लवयुगळेन चरणपङ्कजयोर्गृहीत्वा दीर्घप्रवासविनिवृत्ता (य) तस्मै पाद्यमिव नयनधाराभिः प्रयच्छन्ती मुक्तकण्ठं शेदितुं प्रवृत्ता । तत्रान्तरे कालगुप्तः कन्यकायाः पिता परिजनमुखादिमं वृत्तान्तमागमय्य जातहर्षः स्वयमेवाभिगम्य जामातरं सह दुहित्रा गृहानिनैषीत् । निद्दितवस्तुदर्शना (दि)भिव सर्वलोकप्रत्यायितात्मनेऽस्में 3 8 ..... 1. L. about 2 letters. 2. 5 3. 4. 5 ..... पञ्चवर्णा . 7. क. 5. L about 24 Ictters. 6 2 18 4 .. 6 77 १ 19 8 .....

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284