Book Title: Avantisundari
Author(s): Dandi Acharya
Publisher: Surnad K Pillai
View full book text
________________
१८९
आचार्यदण्डिविरचिता
सोऽसौ सुन्दरसुभटस्थूललक्षो दक्षिणः प्रकृत्या कृतविद्योऽपि दैवात् कामમોડમાં
1
विद्याजैषु(!) व्य स .... सङ्गवानभूत् । निर्भसितश्चामुना पितृवद् वर्तमानेन भ्रात्रा सुमित्रेण त्रपया त्याजितस्वदेशेो दीर्घदुःख (भावितया!) मागितया ममाद्यापि वार्तातोऽपि नोपलभ्यत इत्यात्रायमाणचक्षुषि ब्रुवत्येव तस्मिन् कोऽपि वैखानस कुमारकः कुमारमे ( नं ? कं) तामरसवर्णं विभ्राणस्तमेव देशमाजगाम । प्रत्युत्थानप्रणामादिना सम्भावितश्च दम्पतिभ्यां सुखनिषण्णः प्रणिजगाद - जानात्येव मां महाराजो वामदेवस्य भगवतोऽन्तेवासिनामन्यतमं सोमशर्माणम् । अयमहमासेव्य दक्षिणापथे रामतीर्थं निवर्तमानो व (र्ति : र्त) व्यामनुकलिङ्ग तुङ्गदारुणि महत्यरण्ये रमणीयं किमपि शङ्करायतनं निवार्य सदुपर्यायाच (?) पुष्पैर्मे पुष्पभाजनं पूरयित्वा तरुतले निधाय स्नानाय नवबनतोयधाराप्यायितं कमप्यद्विनिर्झर मुपस्यु पश्लिष्टवान् । अश्रौषं च कश्चिदिहा (निमातवें ! निमान् दे) शो भगवतोपलब्ध इत्यारसितम् । अद्राक्षं तदनुसा ( द ) र? दत्तदृष्टिरमुना दारकेण हस्तवर्तिना कामप्यार्तरूपां स्त्रियम् । तस्यां च दयमानोऽहमब्रवम् । समाश्वसिहि मातः । अस्त्यरणिद्रव्यमुत्पाद्यामि दास्या
2
भि । एषापि त्वदनुरोधात् संहृत्यार्थ मात्र मावेदयामि । कालयवनद्वीपवामिनः कालगुतश्रेणी मुख्यस्यास्म्यहं दुहितृवर्धनी । तस्यास्तु कन्यकायाः प्रथमयौवने पुरुषद्वेषमुत्पन्नं प्रतिचिकीर्षुभिरस्माभिरुषाने कचिदुपासितासीदायी । तत्र सा किमपि दिनदृष्टं दृष्ट्वा मुहुर मुद्दात्, उत्थिता च ( कि ? प्रिय समुद्रद वासीति । सर्व च जनमपास्य पृष्टा मया कथं कथमध्यभाषत । साहमत्रैव द्वीपे कृष्ण गुप्तनाम्नो दरिद्रवणिजः सुता सुव्रता नामासम् । अथ तातो (भि) य (स्त ? )न्तरितायां शृण्वत्यामेव मयि केना
o jutera
1-0
nes are missing after this.

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284