________________
१८९
आचार्यदण्डिविरचिता
सोऽसौ सुन्दरसुभटस्थूललक्षो दक्षिणः प्रकृत्या कृतविद्योऽपि दैवात् कामમોડમાં
1
विद्याजैषु(!) व्य स .... सङ्गवानभूत् । निर्भसितश्चामुना पितृवद् वर्तमानेन भ्रात्रा सुमित्रेण त्रपया त्याजितस्वदेशेो दीर्घदुःख (भावितया!) मागितया ममाद्यापि वार्तातोऽपि नोपलभ्यत इत्यात्रायमाणचक्षुषि ब्रुवत्येव तस्मिन् कोऽपि वैखानस कुमारकः कुमारमे ( नं ? कं) तामरसवर्णं विभ्राणस्तमेव देशमाजगाम । प्रत्युत्थानप्रणामादिना सम्भावितश्च दम्पतिभ्यां सुखनिषण्णः प्रणिजगाद - जानात्येव मां महाराजो वामदेवस्य भगवतोऽन्तेवासिनामन्यतमं सोमशर्माणम् । अयमहमासेव्य दक्षिणापथे रामतीर्थं निवर्तमानो व (र्ति : र्त) व्यामनुकलिङ्ग तुङ्गदारुणि महत्यरण्ये रमणीयं किमपि शङ्करायतनं निवार्य सदुपर्यायाच (?) पुष्पैर्मे पुष्पभाजनं पूरयित्वा तरुतले निधाय स्नानाय नवबनतोयधाराप्यायितं कमप्यद्विनिर्झर मुपस्यु पश्लिष्टवान् । अश्रौषं च कश्चिदिहा (निमातवें ! निमान् दे) शो भगवतोपलब्ध इत्यारसितम् । अद्राक्षं तदनुसा ( द ) र? दत्तदृष्टिरमुना दारकेण हस्तवर्तिना कामप्यार्तरूपां स्त्रियम् । तस्यां च दयमानोऽहमब्रवम् । समाश्वसिहि मातः । अस्त्यरणिद्रव्यमुत्पाद्यामि दास्या
2
भि । एषापि त्वदनुरोधात् संहृत्यार्थ मात्र मावेदयामि । कालयवनद्वीपवामिनः कालगुतश्रेणी मुख्यस्यास्म्यहं दुहितृवर्धनी । तस्यास्तु कन्यकायाः प्रथमयौवने पुरुषद्वेषमुत्पन्नं प्रतिचिकीर्षुभिरस्माभिरुषाने कचिदुपासितासीदायी । तत्र सा किमपि दिनदृष्टं दृष्ट्वा मुहुर मुद्दात्, उत्थिता च ( कि ? प्रिय समुद्रद वासीति । सर्व च जनमपास्य पृष्टा मया कथं कथमध्यभाषत । साहमत्रैव द्वीपे कृष्ण गुप्तनाम्नो दरिद्रवणिजः सुता सुव्रता नामासम् । अथ तातो (भि) य (स्त ? )न्तरितायां शृण्वत्यामेव मयि केना
o jutera
1-0
nes are missing after this.