________________
अवन्तिसुन्दरी ।
१८५
षट्सु पुटिकेषु दशसु (शि? शै) शुना (गे ! भेषु नवसु नन्देषु दशसु मौर्येषु. दशस्बेव शुङ्गेषु चतुर्षु काण्वायनेष्वेकान्नत्रिंशति चान्ध्रेषु इनाख्येध्वतिक्रान्तेषु पुनरुत्पन्नेष्वेवापरेषु तद्धत्येषु
सातवा -
भीरेषु
सप्तवान् श्रेष्वा दशसु गर्भिषु सप्तसु शकेष्वष्टादशसु (ब) नेष्ट (तहारे ! तुरुष्के ) षु चतुर्दशसु मु (कु ? )ण्डेषु त्रयोदशसु (पौते ! मौने) षु चैकादशसु बद (ल) कलिकल कक्षाळनाथ नारायणप्रसाद प्राप्त (स्तानो ! सन्ताने) निवृत्याश्रमान्मगधानधितिष्ठति नृपे रिपुञ्जये तं तव तनयं महानिधि निघाय पद्मोद्भवं भविष्यसि भगवतो ( वर्त : वित्त ) मर्तुः पाश्ववर्ती । सोऽयमायुष्करो मरकतमणिरङ्गुलीयकनिबद्धो (घा) र्यः । कार्यश्वास्य वारिणि विसर्गो विसृसृक्षुणा क्षेत्रमिति * ।
(मति) शर्मधर्मपालपद्मोद्भवास्त्रयस्ते श्वशुरस्य मन्त्रिणः । तेषु मा परिदाय जातमात्रं तातः प्रात्रा (जि ? जीत् ) । ततश्च पद्मोद्भवः कुलधर्मानुपालनाय रवोद्भवं नाम ज्येष्ठमात्मजं वाणिज्ये नियुज्यापरौ सुताविमौ सुश्रुतसुमन्त्रौ सखित्वे मे समय समाप्य कर्माणि पारलौकिकानि प्रायासंन्यस्तभृत्यग्रामः स्वदैवतं ध्यात्वा समग्रीबभूव ( ? ) । मतिशर्मा च सुमतिमेनमन्यं च पुत्रं सत्यशर्माणं मम सहाय सम्पाद्य चिरोपासनासम्प्रीतेन जातवेदसेव महता दाहज्वरेणोपगुख स्वर्गमारोप्यत
अपरस्तु (तो ! ) धर्मपालः सुतेनामुना सुमित्रेणान्यैश्च म .... रकैरनैव मा सम्बद्धयन्न मम मन्त्रशतचैव च क्षुभितं राजमण्डलमशप्युनेषु ( ! ) चास्मासु
न्यस्य भारमुपसन्नया ज्येष्ठपल्या सहोज्झितानि रत्यर्थ तायां कनीयस्या
3
मन्तवयां सा धर्मपाल पत्नी सापि सुतमसूत कापपालम् ।
1030
24
8
*It appears that a portion of the text is missing here, for in the Kathasara the birth of a son to Potavan and other allied matters are described following the description of the conversation between Potavan and Yaksha,
1. L. about 2 letters:
3. L. about 4 letters
2.
2
19
17
1994