SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ १८१ आचार्यदण्डिविरचिता परं पचविंशतिमचिन्त्यबुद्धिसारो बिन्दुसारः कारपिता राज्यम् । पुनरखो। शोकमुर्ता पदिश भारदः शरीरिणाम् । (आदेशोनः (१) (सुयशाः) समास गोमा पृथ्वी(म्)। नव दशरकः । भष्टौ समाः (संयुतः)। शानियामगोदश । वे देवशर्मा । दशवन्या षट् । बद्रयस्तु सप्त । पुनः समुत्य पुष्पमित्रो नाम शुङ्गस्तस्मैव सेनापति मणावना भर्तलक्ष्मीरागदुर्मददुर्मन्त्री वीतभयभजनो ज्वलितमौर्यवंशम(१) मूलदेवं युधि निहत्य पत्रिंशतिं समाः स्थास्यति क्षितिम् । अभाव(नि मिमित्रः । विशाखः सप्त । वसुमित्रो दश । द्वे पृथुकः । पुलिन्दस्तितः । तिस एव योषवसुः। एका वज्रमित्रः । द्वात्रिंशतं महाभोगः । दश देवभूतिः । तं त्वमात्यः काण्वायनो वसुदेवः समुत्साथ व्य(स)निनमबवि. मन्दा(ना? अवा)विष्ठिता । भूमिमित्रचतुर्दश । नारायणः सुमित्रो (दादश) । दश सुवर्मा । तं च वंशं शुगशे(पियो चो)च्छिद्य सुमुखो नाम प्रमविष्यति वर्षाणि त्रयोदश । अष्टादश उदवरजः कृष्णः । सातकण्टकिः । अष्टाद(श) लम्बोदरः । द्वादशापि(ल)कः । अष्टादशैव मेघस्वातिः । (शात) स्वातिच तावदेव । स्कन्दस्वातिः सम । मृगेन्द्रसा(त)कष्ठिमीणि । कुन्तलसातकण्ठिरष्टौ । (वे ! ए)कं स्वातिसेनः । पत्रिंशतं पुलोपापिः । पञ्चविंशति गरिकृष्णः, पञ्च हाला, पञ्च मा(न्तेल्ल !न्तल)क:, एकविंशति पुनिन्दसेनः । (एक) सुन्दरसातकण्ठिः, अष्टाविंशति शिवखातिर, एकत्रिंशतं गौतमेया, रुजा (1) पुलोमापिः, अष्टत्रिशतं शिवश्रीः । चारि(!). शिवस्कन्दसातकण्ठिः, एकानत्रिंशतं यज्ञश्रीः सातकण्ठिः, षट् विजयः, त्रीणि चण्डश्रीसातकण्डिः, पु(रु? लो)मापिः सत। तदेवं 1. A few words seem to be missing here. See Vishnupurana ____p. 199, printed at the Sri Venkateswara Steam Press, Bombay.
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy