________________
अवन्तिसुन्दरी।
१८१
निरुद्धो नृपेण तत्रैव ते पिता प्रियान् प्राणानत्यजत् । तन्नः करणमात्रस्यापि काञ्चनस्य कः सम्भव इति । प्राणत्यागभीषितया पितुश्चितामरमानि प्रगाल्य लब्धोऽयं हिरण्यशकल इति श्रुत्वैव नि(स्सपत्नीकृत्वा ! स्सुवणीकृता) क्षितिर्मयेति हर्षमूर्च्छयोपक्रान्तासुरासी(त् ) । व्याळिशिक्षितयोगस्विन्द्रदत्तस्तच्छरीरं प्रविश्य स एव राजा प्रकृतिसे .... गुर्वर्थ सुवर्णकोटिं कात्यायनं प्रत्यग्राहयत् । अनुमितपरमार्थकेनार्यकाख्येन प्रजोपकारहेतोः कल्पितस्वकायस्तेनैव वररुचिमुखेन मन्त्रिवर्गेणाधिष्ठित ........... स्थाय तेष्वेव राजान्तःपुरेश्वरमत । विरूपया च स्मरतापक्षपितरूपया यक्षीभ्योपतस्थे । तां तु सुवर्णकोटि शरपुडपरोहाशङ्कितस्वशिष्यो ......... तन शिरकपालकन ....... प्रयोजनं कोट्येति प्रत्याख्याय कृतकोटिशब्दमलमतोपवर्षः। स तथैव द्रविणराशिनंगाम (गोवर ! कुबे)रम् । उपस्थितं तु पद्मं निधिपतिरनुव्याहृत(वान्) । य(त्) त्वया ब्रह्मर्षेः कात्यायनस्य कामो न सम्पादिता .... न्यायेनार्जितं धनम् । अतस्त्वं भूयोऽप्यमुष्मिन्नेव नगरे समातेषु सर्वोपपा(दात)केषु पोतपस्य वणिक्पतेः पुत्रः पद्मोद्भवो नाम भूत्वा वनानिवृत्तस्य राजराजर्षे रिपुञ्जयस्य कृत्वा धर्मसाचिव्यं प्रतिविसृष्टवसुधारः प्राक्पुरेषु भत्रैव सह मर्त्यलोकं त्यवासितत्वया चिरमिति ह सुरलोकनिस्पृहेण वस्तव्यम् (१)। एष खस्विदानीमष्टाशीतिमब्दानतीत्य निष्ठिते महापने तत्पुत्रा(व ? न)ष्टावग्यला मिर्दशमिवत्सरेकैकमुद्धृत्यार्याकाप्योवापकोपितेन मनस्विना चाणक्येन मौर्यचन्द्रगुप्तः प्रतिष्ठापितः तस्यास्य मत्से() वयति चतुर्विंशतिवर्षाणि मौर्ये लक्ष्मीः ।
1. L. about 5 letters. 2. , 12 , 3.
2 ,
4.. L. about 8 letters. 5. , 2 ,