________________
आचार्यदण्डिविरचिता
तृणशरणमुपाध्यायः केति पृष्टयाचार्या (ण्या न्या) च सरुदितमुपहास इस्युपश्यमाने सोऽसास कहल युगयोः क्षेत्रादुपावर्त तो पवर्षः । प्रत्यभिवादेनानुगृखाभिवादितवतस्तान् स विद्वान् वत्साः कतमो वः श्रुतधर इति पप्रच्छ । निर्दिष्टे च वररुचौ परं तुतोष । विश्रान्तश्च स तैर्विविक एनानभाषत । नगरेऽस्मिन् वर्षेपण (र्षिम्मामि ! षषि) ति द्वौ भट्टपुत्रौ । वर्षस्तयोः कृतमतिः । इतरो नातृण्याकर्णः । कदाचिदसौ ज्येष्ठमार्ययान्यजन्मन्यपि मा मूवं मूर्खजायेति मूर्खस्य कस्यचित् कशिपुदानपारणीये मूर्खमते निमन्त्रितो भुक्ताध्वावनमहतवस्त्रमतुष्टिमान् (!) स्वभार्यया रुदत्या बहुकदर्धितो लखापहृतः स्वामिगृहे प्रिय (स्य ! अनु) दवा या (बान् ? बत् ) पाकमुपावसन् पकेषु हव्यं देवाय द (मो! वो) पयुयुक्षमाणः केनापि गोवृषभेण मक्षितं त(त्) सस्वमद्राशीत् । भूयश्चायमेव क्रमो द्विरावर्तत । तावदस्य लुप्ठ (स्य ! घृते (स्तुष्टा ! स्तष्ट्वा टक्केन रसनामुदवखुतावास्ये स्वास्येन किमपि देवः प्रक्षिप्तवान् । आज्ञप्तवांश्च न तावदलब्ध एकसन्धे ब्रह्मोद्वारः कार्य इति । सोऽहमुपवर्षः । धश्चायं ब्रह्मदार मरग : ( १ ) किमन्यदारम्यतामिति । क्रमात् प्रणुत्व दिव्यमव्ययमुखनाल कृपणैवेकेन (?) कात्यायनो द्वाभ्यां व्यालिस्त्रिमिरिन्दद(तः) कृत्स्नं वाङ्मयमध्यगीषत। स तैः समाज्ञापितो गुरुदक्षिणार्थं विज्ञापितो दुहितृदानहेतोरणीयसीं सुवर्णमात्रामाहृता मियेष | ( ति निः) सुवर्णतया तु सर्वस्वाः पृथिव्याः पृथिवीश्वरं महापद्मं सर्व एव समुपतस्थुः । अपूजयश्चैनानन्यांश्च श्रुतमहिनो (महा ! ) महापद्मः । तेष्वेवाह - स्वदुहितरं सदस्यवस्थाप्य लवमात्रमपि हेमं ददत एषा दत्तेति । राज्ञा व्याहृते कोऽपि वटुर्जवेन गत्वा कयाचित् कनकमात्रया प्रत्यागत्य कन्यामयाचत ।
१८२
(ह! पृष्टब्ध तदाग (तं तिं) नृपायाचष्ट कन्यालोमान्मया निर्बन्ध ! द) या मात्रा चिरं रुदित्वाभिहितम् । उन्मत किं न जानासि निधिदर्शी