________________
अवन्तिसुन्दरी।
१८१
जातमूर्छया मदय ... स्तु मे संमोहं भगवानथ निनीषुः तत्का! कोलेवरमनुप्रविश्य धर्मोपदेशैव ? वि)रञ्जयन्मां प्रव्रज्यां चाग्राहयत् । अनिर्गमात् पुनरक्षराणामास्यादपास्य शास्त्रविस्तर ........ ते च तस्मिन्नुन्मनाः कचित् परिव्राजकसमाजे नैकशास्त्राणां सव्यसनिनी(?) मूढयोगीत्युपहास्यमानः स्वामिगृहमुद्वेगादुपेत्य धारामधारयम् । आदिष्टश्च स्वामिना श्रुतधरमादायोपव() भज(स्वे)ति । सोऽयमसुन्दैकसन्ध्य(!)श्चिरेणाद्य दृष्टः। यथा चास्या(दि ? भि)गमस्तदित एव भूयतामिति द्वितीयन्निरदिक्षत ।
सोऽप्याचचक्षे । काम्पिल्यनाम्नि नगरे गुरोर्गोपालकस्येन्द्रदत्तो नामाहमासं शिष्यः । तस्य विरूपेति विपरीतनामधेया कन्या । तां च गुरुश्चतु. निर्वेदैरजैश्च षड्मिविनानुपलभ्यामकल्पयत् । सा तु (त? म)द्रूपोत्पन्नमदनरागा मदन्येन किल परिणये मरणाय स्थिता । अ(स्यो ? स्या)श्वासिताक्ष्या यौवनमयातया(मि ! म) निर्वि(वा वि)क्षुः स्वामिगृहे सुब्रह्मण्यं ब्रह्मविद्याहेतोरभ्यधारयम् । आज्ञप्तं च देवेनैनमेतत्सखं पुरस्कृत्य बोधायनपार्श्वमगमत् अनम्भावी चायमर्थः) । भाजनं च दिव्याध्ययनस्यैष दीर्घायुः । अतो विसृज्येतरप्रमदासुलभं नेहकातरत्वमिदमस्मासु पुरुषरत्नं निक्षिप्यताम् । कृते चार्थे हस्त एव ते प्रत्यर्पयिष्याम इति । सा तु प्रागेवै(व ? न)मर्थ भगवताग्निना प्रतिबोध्य सापिता प्रियतनयविरहविह्वलत्वात् परं विषण्णा मुनिप्रयत्नेनात्मना चोत्पादितसमाधिः कथंकथम(प्य)भ्युपागमत् । कृतोपनयनं च तं स्कन्धेनादाय तावुभौ विदर्भेषु कुटुम्बिनं प्र(ति स्थाने ! तस्थाते)। पृष्ठेि ?ष्टे) चोपवर्षगृहे प्रहसता महाजनेन स्वसौ भदवर्षभग्नभवनबहिर्मित्तिभावदत्तपटलकः प्रतिश्रयो यथोद्गतगुरोरुप. वर्षस्य (!)। चित्रमिदं तेनापि कश्चिदर्थीति निर्दिष्टेन वर्त्मनोपेत्य तत्
1. 2.
L. about 16 letters.
, 12 ,