________________
आचार्षदण्डिविरचिता
देवामर्षेण दावं (वि)विक्षुः साक्षागामिदेवेन गोदावरीनिवासावादिश्यत । जगाम चासौ तमग्रहारं महामकारिकायपुरस्सर इव प्रविश्य वैश्वानरान्तवती. स्वमात्मनस्याद्विजन्मसमानमागिनीह(?) भुवनभूषणं वररुर्वि नाम सुतमसूत ।
पम्नवर्षदेशीये पररुची तहमुपजग्मतुरुभौ परिवाजकी। एकस्तयोयालिरित(रो रुद्रत्तः१ र इन्द्रदत्तः)। तयोस्तु - कात्यायनीम् । भगवति! सावधानमाकीताम् । अहं परान्तकस्य भार्गवस्य भानुवर्तस्य ना(न ! म) पुत्रः । मामेकपुत्र इति मात्रा ला(म्यस्यमानं निग(था ! घनाध्यापितवान् पिता । परिणीय च ब्रामणी ब्रमदो नाम कामो. न्मादिनी पादरअनेन (बा ! ला)लयति मस्करी कोऽपि मिक्षा प्रविष्ट मनागस्म(प! यत । स्मयमानयैव तयोत्थाय प्रणम्य तस्मै मिला दला। सा तु कौतुकान्मया स्मितहेतुं पृष्टा प्रष्टव्यपक्षे तमेव मुनिम(वि:)तिष्ठिपत् । तत्तु दोषशादशस्य मिति सैव निर्व(न्धा ! दा) कृच्छ्रादम्यत । मू(टिता ! पिका)हं मुनिनामुना (बन्धि वर्षि)ता तीर्थयात्रोन्मुखस्वास्य मात्रा माण्ड वारितापि विरहविहलवादज्ञान प्रविष्टा दृष्ट्वा च ती .... शिष्य सानायारले तिर्यतापलोदिरिति शिरश्श्येनमुखे निपत्य पुनरसम्पत्वने पयसि भागीर. ध्याः (?) । तेन च तीर्थमरणेन तया च भगवत्मक्तया बातमुचमं ........ यश्च भर्तृवालभ्यमस्यामेवमनुपश्यतो मुनेः सितमजनिष्ट । ममापि जन्मान्तरं मरन्त्याः इत्येवं ध्रुवं सत्यं तस्या निर्याणकमो यदसौ
1. The trend of the story is broken. See Kathasara, p. 28. 2. L about 14 letters. 3 , 20 ,