________________
भवन्तिसुन्दरी।
१७९
पतिवींतिहोत्रं हत्वा (म: मरिमर्थलोमात् पुत्रमात्मनः प्रद्योतमभ्यषेचयत्()। पः स षोडशसहस्रान्तःपुरः पुष्पारामविभ्रमभ्रमरचण्ड इति दण्डरौक्ष्याद३क्ष्यत प्रजाभिः। यस्य च सा दुहिता सकललोकसुन्दरीसर्गसम्मा(ग!:)योग्यसौ(म्य ! मा)ग्या वत्सराजवक्षःस्थलकमलवासलक्ष्मीर्वासवदत्ता। तस्मिंश्च त्रयोविंशतः शरदामन्ते संत्यकवति मर्त्यलोकमब्दानष्टाविंशतिकं तदात्मजं प्रजा पालकमलञ्चकार। ततः पञ्चाशतं विशाखयूपः । पश्चादेकविंशति माल्यकः । पुनस्त्रिंशतमन्तिवर्धनः । तं च पुनः पूतिकान्वयं निरस्य सूनुं वारणस्यामध्यास्य स्वयं गिरित्रज(मा?म)रिव्रजा(सह्य !)सबसत्त्वश्चत्वारिंशतिसमाः समामिमां समानसेवी शिशुनामः, षट्त्रिंशतं शैशुनाभिः काकवर्णः, क्षेमवर्मा पइिंशति, चत्वारिंशतं शबोजातः ? तौजा.), बिम्बसारोऽष्टत्रिंशतं, सप्तत्रिंशतमजातशत्रुः, पञ्चविंशतिं दर्श)क:, त्रयस्त्रिंशतमुदायी, त्रिचत्वारिंशतं नन्दिवर्धनः, तावदेव नान्दिवर्धनो महानन्दिस्तदन्वयश्रियं बुभुजे ।
भुखाने च तस्मिन्निह नगरे रसभावसमृद्धमृद्धिरम्यं महानाटकनृतं प्रावर्तत। प्रैशेतां च तद् यहच्छागतौ रसान्मनु(ष्यकृत्ययो ? ष्याकृती) दत्तसनिधी निधी शपयौ । पद्मस्तयोरबध्यत विदित्वा महाप्रभावेण केनापि मन्त्रवादिना मन्त्रपाशैः । अमुच्यत प्रतिज्ञातया प्रतिदिशं पुरादायोजनाज्जसुबन्धमाभ्यां चन्द्रावृष्टया प्रष्टा च(?)। तथा च तप्यमानस्तनुशेष प्रतिसञ्जिहीर्षुरमुष्मादेव नरदेवानन्दो महापन इत्यवरवर्णिन्यां वरवर्णियामजायतासौ निधिः। स च सर्वक्षत्रियाणामायुषैव सह सञ्जहार हेमजातम् ।
तस्मिन्नेव + काले कलापिना(मा) द्विजातिरुत्कलेवनपत्यः कात्यायनीप्रसादात् कात्यायनी नाम काम्यांकारां कन्यकामवाप्यामिहोत्रपरिचर्यायां न्ययुत। कृ(त्वाता) चासौ दे(वान : वेना)सितवर्मनेवा. न्त(ति !)। विचि : पि)का तु मुह्यता त्य(क्ता ! का) विन्ध्याटव्यां