________________
१.८
भाचार्यदण्डिविरचिता
सर्व(पा! वाणिग्भ्यस्वदर्भमष्टादशवराना(मिदि)देश । तपथा गृहीत सर्वसाथसाम्यमहि रात्रौ चारपस्येतरस्य वा दरस्य वा सिद्धिर्देशान्तगतास्वाम्यं सर्वत्र स्वयं स्वार्थदर्शनेष्वदण्यता कालाकाल्योः करणसिदिः स्वयमागतं गतामोगेष्वनभिग्रहः परगृहप्रवशोऽपि वा दिवा क्रयविक्रयापारवारिकचोरमामनुरिक्तायामपि सर्वस्वं स्वदेशाम्यामिव विरहोनतिरमिरवयवै - तीयामप्वार्ती हस्तशीर्षविकारसंज्ञामात्रेणाप्यन्ततः प्रेष्यासु वाचावलास्वपि पावतीर्णस्य सौकृत्यं तथा प्रेष्ठापराधे वा सर्वापराधेषु च राजपुरुषैदेहदन्यानन्तिलानपुत्रस्य गोप्यापुत्रस्य वा पुत्रबदुपमानमरुप्यते च पुत्रवद्विसर्जनमश्चयानं पत्तनेषु ...... त्यङ्गवधवर्ज च धूर्तकर्मकानीग्रहपकाराराजनिवेदनोत्तरकालदुष्टवारणाकानुशिष्टिः प्रवराभरणमाननादिपरिवह जातं पीतश्वेतमगारशहादुन्दुमि ........ राजचिह्नानि मङ्गल्यासु क्रियासु परोक्षापरोक्षयोः पविषु पत्तनेषु वा प्रेष्यमृतकानामिष्टितोऽनुजीव्य क्रियामृतधनस्य श्रेणीप्राण्येनवायादप्रतिप ........ सर्वसांयात्रिकोपक्रियाश्लाघ्यजन्मा पोतपस्तपसि मति ससन्ततिरुत्कण्ठमानश्चकार(!)। सर्वस्वश्च दातुमारेभे ।
तदवस्थं च . तमेकदा कोऽपि विप्रच्छया गुपक ........ चेतसा देवेन द्रविणेश्वरेण प्रेषितोऽस्मि । श्रयतामिदम् । अब खलु कालपर्ययादपास्तराज्ययशा बृहद्रथा(न्तरा ?)त्म(नो जो) रिपुञ्जयः पतिरस्य कुसुमपुरस्य विधिमपि तपसा जिगीषुः ........ कृष्णाजिनी जलपवित्री कलिकन्दर्पदर्पम(न्दी ? थी) च भूत्वा तपोवने तपस्यति । तस्मिंश्च तदवस्थे विशालायाः
1. L. about 5 letters. 2. 6 3.
24
4. 5.
L about 16 letters
8 "