Book Title: Avantisundari
Author(s): Dandi Acharya
Publisher: Surnad K Pillai

View full book text
Previous | Next

Page 198
________________ आचार्षदण्डिविरचिता प्रसरे पद्मरागरापीठ हब नरन्त्यबटुलतुलाकोटिमणिरणितानुपातिनीषु मन्दाकिनीहंसमण्डलीपुण्डरीकमालास्विव लक्ष्मीविल ........ इव स्वभाव बद्धानेकरागसिमिरुद्वाहितनितम्बमण्डलानुपलितैः कल्पद्रुमकुलपल्लवैरुल्लसितकुचतटवरळपुरतकुमकुळमुक्काफलपर्षयो(!) हर्षन्त ... . शिखरकणकरालितकुमारयोग्यशक्रमामृतामृतकलशवाहिन्य इव लक्ष्यमाणानना मणिभूषणांशु. मालिन्यो इादिन्य इव राजसूनुरुपिध्वानजनितमेघगर्जिताशाः शक धनुस्सहसानुकर्षिण्योऽपकीर्णाश्चमयिमिवाननैश्चतुरहासचन्द्रातप (व)पिमिरभ्रमयमिव पम्मिलपल्लवैश्वलाकामलप्रलम्बमालोल्लासिपिर्दीप्यमानकामधूमरेखामयमित्र(!) भूलताभिसर्द्धपलितवेल्लितपटुलकोटिमिषिजृम्भमाणकुवलयसरस्सहसमयमिव लीला. पागस्यैरुन्मदनमरमालोहामविभ्रमैः प्रचलरागपताकामयमिव भुजलताभिः कमलकोमलतलप्रभासम्भारकोसम्भांशुकपटपाटलाग्राभिराकुलाकुलरतिप्रवाळमयमिव लोलपारिहायरवरतनुरागजन्ममि लातपच्छेदमिव तरळकर्णपारिजातकिसलयै स्विन्मुखविलासिनीभिः कामराज्यमयमिवाघरघुतिवितानेरनुरजितसकलदिग्गिस्तमरण्योद्देशमादर्शयन्स्यो वर्षन्त्य इव लावण्यं समुद्रिन्त्य इव रस. सरित्प्रवाहं प्रमयन्त्य इव विनमं विक्षिपन्त्य इव विलासं दिव्यवीणावेणुतालमुरवमहलपणवादिभिस्तुम्बुरुनारदप्रभृतिभिरनवर्भगन्धर्वराजैरभ्येत्य सुरस्त्रियो नृत्तगीतरासकलास्यमल्लीसकलाप्रमोदकतानमुत्सर्प प्रचक्रुः । प्रोद्भिद्यन्त इव भुवस्तलाद् महोत्साहदर्शिनानामानना(नि ! नी)व नागसुन्दरीणां हिरण्मयातितामरसानि कुमारदर्शनरागिण्या धरण्या स्वयमपावृतानि भवनद्वाराणीव रत्नचामीकरमयान्याविरासन् महानिधानानि । कल्याणकर्मकर्णधार इव 1. L about 22 letters

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284