Book Title: Avantisundari
Author(s): Dandi Acharya
Publisher: Surnad K Pillai
View full book text
________________
१६०
आचार्यदण्डविरचिता
पनसत्त्वा बभूवुः । विन्ध्यसेना च गर्भ बमार। सुषुवे सूनुं सिंहदमनं नाम । अनया च वार्तयोाःपतिः पनी चाभ्यनन्दताम् । अदवं च प्रदेश प्रभूतम् । अप कतिपयेष्वतीतेषु वासरेष्वसूत सुतं सुत्रामाणमिवादितिर्देवी च वसुमती । तस्य जन्मनि ततेजःपसरपोषमयादिवोचैःस्थान(भाष!)माजः सर्व एव ग्रहा जज्ञिरे । तस्मिश्च समये तत्संभव कलये कलिनिधनकर निवेदयितुकामा(प्य ! ब)तिवातादयो दोषा दुद्रुवुः । तस्यापि त्रिभुवनविजिगीषोर्देवस्येव विष्टरश्रवणमेव जन्मदिनमुदयचास्य प्रथममेव तदनुरूपापरमीनिर्माणकामामनु(!) प्रतिनिर्मथ्यमानसिन्धुनायडादनानीव दिग्मुखान् व्यापादयन्तो देवस्यावेदयन् देवदुन्दुमयः ।
परिजनस्तु रमसन्याकुलं केवलं जहार पूर्णपात्रम् । प्रसरति च प्रतिमारिष्टमवनप्रदीपचक्रवाळे स्वयमेव काले त्रिभुवनदीपमालिकोल्लासिनि मङ्गलप्रदीपतामालम्बमाने गर्मरागानुबन्धिनि सन्ध्यायितरोधसि तस्य तेनसि त्र्यम्बकजटाकदम्बभ्रान्त्या पतन्तीवामरसरि(द ! द)माजिष्ट दिव्या पुष्पवृष्टिरूपा। जगाम च प्रभावज्ञातवृत्तान्तो द्रुतगतिचटुलजटाकलापः महर्षक्रियमाणकिलिकिलारवेण स्वगणेनानुयातोऽवदातवृषाधिष्ठायी कारयितुकामः कुमा(रोर)जन्मोत्सवमुरुउमप्रमोदो भगवान् वामदेवः । सहोमश्वासावचीकरत् स्वयमधिष्ठाय कृत्वां पुरोधप्तां विधिम् । अनन्तरञ्च महर्षिणाभ्यनुज्ञातस्तेनैव समन्त्रजातैः पुत्रमप्यालम्बितबहुपुत्रकं सहलमुसलधरमप्यवनमालावारण. मुरुकममप्यरिष्टसङ्गतं शक्तियुक्तमप्यपाधिष्ठितं भूपतिपरिहृतोद्देशमपि लक्ष्मी. समध्यसितदप्यमानखमषावयवकचकित्वमप्यवितृप्तिककाञ्चुकीयहर्षनृत्तशोभित(?) बहुविधरक्षाधूपं दुर्दिनान्धकारमप्यविकलपुण्डरीफच्छविसनाथं स्थानस्थानं निखातचारुविटपमभ्यय॑मानषण्मुखप्रमुखदेवतं हरितपत्रपल्लवकुसुमदूर्वामिश्रसर्वोषधी. सर्वपाइमपासुलोलोमजयानलस्पर्शपूर्वमप्रविश्य (!) सूतिकागृहं क्षामक्षमाया मातुः

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284