Book Title: Avantisundari
Author(s): Dandi Acharya
Publisher: Surnad K Pillai
View full book text
________________
१५८
आचार्यदण्डिविरचिता
रुष्टगोणिगोणिक्षेपक्षुभितक्षुद्रस्वामिदुश्श्राव्यकोशवर्धनो स्मेमिगर्भमः परवृद्धवैषम्यवार्यमाणलोकपणोदो नैमित्तिकदुनिमिचोद्वाहणप्रतिसमाधीयमानशलिबर्गो मार्गहजनकथ्यमानचिहितमयस्थानः सावधानपस्थितः स राजसैन्य(:)सम्मत. सार्क महासा:(:)। प्राप्ते च स्वगोचरमाहतपटुपटहगोमुखाब(न!)का मुखपब(नो नामानशब्दापमानशङ्खपि(न्छाव ! छोला)काहळाः क्षोतोसुटकीस्वामितकक्ष मण्डला, मण्डलितप्रचण्डकोदण्डधनोत्साकाण्ड(ER)को हतहतेति प्रथितममिच्याहरन्तश्चलितप्रभू रघलघुदर्शनपरिवृत्तयो() व्यामा इव विजृम्भितक्षुधः क्षुभिता इव प्रलयनिर्घातधोरवेगमेते बयनुप्रासिवा मक्षयन्त इव तबलं रभसमभ्यपताम । तनुशिविरगर्भतया प्रस्थान(पर!). परतया बहुसटतया विस्रब्धतयान्धतया च तस्योदेशस्योन्मुक्तबहळहाहाकारमुद्रान्तभीरुशिबिरचाराबला(बा ! पा)लनाहीनसन्नद्धं नदत्सबटमुद्रटकरिषटाममभिन्नाशाटितशकटकोटिसङ्कटमुत्कटशरखण्डकण्टकितविकटकाटि . कदण्डकचकितं चिटितपटुरभयहरणपरपुरुषकिरातकृतकपटा(ब! पसारमुत्सेकप्रसतनालीरचारुभगभाभमपृष्ठ्यक्लयजपबहारवाटमटायमानगुल्मळूमकमर्दनमदितबलीवर्दवृन्दनिर्दयविमर्दकर्दमितरुधिररुद्धमार्गाज्ञवत्कान्दिशीकदेशिकायमानशठशवरदर्शितात्मवलीपथमपहतद्रुमविलुप्तविध्वस्तं समर्थमेव सार्थचक्रमस्मत्प्रियां कामितशोच्यदर्शनं तत्क्षणादजायत(?) ।
स तु नरपतिरमरतुल्यप्रभावः प्रम(ने ! )ऽपि सर्वसैन्ये सुयोधन इवासताभिमानः स्वयमसक्तसारकासारवर्षवारिवाहायमानबाणासनो दारुणकोध ताप्रेण चक्षुषा निर्दहन्निव ....... क्षिप(त्)। दर्षितात्मा च सार्थमर्दनो
तारकात
1. L about 20letters

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284