Book Title: Avantisundari
Author(s): Dandi Acharya
Publisher: Surnad K Pillai

View full book text
Previous | Next

Page 177
________________ भवन्तिसुन्दरी। पीतरुचयो धूमकपाकृतपरिणतयः कालान्तरिता भार्येच्छासुज्ञात एकस्यालिकाक्षमालावगाढा वृक्षमूलगतयो लीनधातः शिलाशयाः पृथुरोमाणो जलेशया। शमिततृषा जलकन्दिका वनजालयाः सूर्योन्मुखा न्यग्रोधजटाप्ररोहाः अधोमुखाः भेण्यवलम्बिनोऽवा(निज विश)रसो गार्गणयोऽन्धभूमयो वीरासनिका विषदहनाः पचामिकटा भूमिशायिनोऽध्वन्यादरिणो वाचंयमाः समस्तावानोशना ऊर्ध्वबाहवः शाखोभूत एकपादस्थिता य पुरद्विषश्च पर्वतालया महामुनयः()। तच बहिनिवेशितशिबिरं प्रविशन् हृष्टेनान्तरात्मना समचिन्तयत् । अहो विविक्तरमणीयत्वमाश्चर्यरूपत्वं चास्य । भगवन्नारायणकरकमण्डलुसलिलसेकसंवर्धितबवरीयकोपदार्याश्रमोऽपि नास्य मन्ये सदशः । तथावत्र शकुनयोऽपि दर्शितादरा मधुरव्याहृतयो (वि.)विशदलोचनविकाससूचितप्रीतयः प्रत्युत्थानमाचरन्तो मुनिसंवासलग्नाः प्रथय(ति ? न्ति) प्रथीयसीमातिथ्यताम् । एतेऽपि विटपिनः सद्यः प्रहशाखाभुजपल्लवाझलिपुटपुष्पवर्षाः प्रे(I)कापूर्वमिव सबहुमा(नस्थान्न) भ्रमरदृष्टिभिरतिचञ्चलाभिः प्ररू(पाप)यन्ति । जा(तिव)सम्भ्रमश्वायमुपहरति तरुकुमारकः पु(प्प?ष्क)रदळपुटेन पादोदम् । इयं च प्रचण्डतरुतलभ्रमणखिन्नमृषिदारकमुपहृतमृदुरोमकोमलकोडापाश्रया स्वापयन्ति ती) प्रीतिविशदया दृशैव नः प्रत्युदेति, तन्निद्राम(म)यात्तु नाभ्यु. तिष्ठत्याग्रभावाशामूलवधू :(:) । अयं मुनिपुत्रकदत्तदेवशेषोशीरपङ्कपञ्चाङ्गलशारिवाङ्गः सारङ्गशाबकः प्रसवोत्पीडपीडितस्तनमपास्य मातुरू(ढः ! धः) फेनायमानसू(क्षा ? वा)पक्रान्तमनोहरानेकचाशक्रियः(?) पुरोऽस्माकं प्रधाव(यतिन् ) नूनमुपदिशति मूलपतेधर्मस्थाना(न?,स्थानवर्त्म। सर्वथा कलिरत्र प्रवेशमलभमानो बहिरेव शबर पुलिन्दकच्छलात् परिश्रमत्यरण्यम् । अत्र महषीणां दृष्टितेजसा दग्धः समस्तीतो भुवनभ्रान्तियत्र डोलाकर्मवर्षकि मकरकेतुः स्वसम्भूतिहेतुमिः सहैव दुस्सकल्पराशिभिन्नरूपाक्षचक्षुषीव ज्वलितविग्रहो द्विगुणो

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284