Book Title: Avantisundari
Author(s): Dandi Acharya
Publisher: Surnad K Pillai
View full book text
________________
१५६
आचार्यदण्डिविरचिता
विघ्ननायको देवं च सग्रहनक्षत्रतारकाचक्रं चन्द्रमसमुतरतोऽर्चयित्वा प्राच्यामच्छिन्नानां हरि(द ! त)च्छद द्वात्रिंशदङ्गुलाया(म!)मप्रमाणां वेणुयष्टिं निखाय तजसन्निधापितं समरुद्गणममरराजमाराध्य हुत्या चित्रमानुमैन्द्रस्त्रयोदशभिर्मन्त्रैरर्चितसर्वदिव्यस्थानदेवतायतनक्रमसम्प्रोक्षितावसयमात्रापरिग्रहः शुचौ देशे व्रीहितिलसर्षपमाषलाञ्छितमच्छिनाग्रदर्भपूतं पुण्यगन्धसुरभिविष्टर. मषिष्ठितः प्राङ्मुखाय पवित्रपाणये गुरवे गन्धप्रलिशान्तराभ्यां पात्राभ्यां पाद्यमर्यच दत्त्वा दत्तपुष्पगन्धमुदीचीनं भुवस्तलात् पवित्रमादाय धूपदर्शितमभिमुखप्रणामपूर्वमुपहरति, हृत्वा तु गुरुः स्वमूर्ध्नि सिप्वाक्षतस्पर्शितबाहुः परित्यजति दत्तदक्षिणश्च यथाशक्ति शिष्यो मर्षयतु भगवानित्यमिवाद्यापरानपि यतीनभिवादयते । सोऽयमेवाभिवादनवर्ज शिष्यादपि गुरोर्बतबन्धे विधिः । एवं च बद्धव्रतो विंशमहश्शतं नियतदेशविधेयशय्यासनादिक्रियाकलापो वसतीत्यामन्त्रय क्षितीशं प्रातिष्ठत ।
उत्तरेधुरुन्मिपत्येव कर्णगुरुकर्णिके दिनकमले कमलवनपरिमलिनि मिलितवनलतोकेसरकुसुमकोमलोदरे विरचितविभातमारुते कृतप्रतिकर्मा समं जायया सानुयात्र-तत्रैव मगधराजो जगाम । कृतोचिताहणी च दम्पती तमिन्द्रपूजोत्सवमनु बभूवतुः । इन्द्रसमं च सूनुमात्मनः समकरुपयताम् ।
__वृत्ते च विवनसविधानविहिते विधी स्थानस्थापितेषु प्रज्वलत्सु प्रदीपेषु बलवत्सु देवगृहे धूपेषु लमहलि कुसुमेषु द्विजगणपरिवेषणव्या(ह ! )तासु भ्रमन्तीषु पतिवत्नीषु बलिपिण्ड लोलुपेषु चापतस्सु वनमृगेषु महर्षे. नियोगात् किमपि सम्पन्नापत्यसाधनं विधृत कल्पं मन्त्रमद्विती(ये ? यं) प्रतिपित्समाने पत्यौ, तपस्विन्याः कुतश्चिदुपलभ्य सन्निहितपितापुत्रकं किश्चि. दासन्नं वन्यायतनं तामेवाग्रतःकारमपत्यश्र(द्वा! द्धया)वनिपालपनी परिमितपरिजना जगाम ।

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284