Book Title: Avantisundari
Author(s): Dandi Acharya
Publisher: Surnad K Pillai

View full book text
Previous | Next

Page 190
________________ आचार्यदण्डिविरचिता शैलचकायाः परिग्रहीतारं तनयमेकं राजहंसं मत्प्रसादाववामाथि। यतः स्वयं प्रभूय प्रद्युम्नसाम्बो मनियोगावलम्बिनौ खलकलिकक्षासम्मवमसुरवर्गगरशर. स्तम्बमम्बुपानपरुषयासिषारयावलय विलसिष्यतो निषेविष्यते दिव्याश्रयः(१) शिथिलय तपसि निन्धमित्यन्तर्धानमकरोत् । उपस्थितं च सामनया मनोरय. समृद्या सखा (इमामम)रिपुञ्जयः समभ्यनन्दयत् । उपगम्य च मगधानुस्पाय नं दीर्घायुषमसिंध वशे धोरेये धुरन्धराय पुनरप्यमुस्मिन्नेव तन्नाना रिपुञ्जयाश्रम इति कृतलक्षणे कृशमिशम्मणि(?) धर्मारण्ये धर्मचा? मर्माच)रणे. नाचरितमनोरथो रथचरणायुधस चरणमूले वासमल(ग! भ)त । सोऽप्ययं सुजन्मा राजहंसो राजयु(दोवा) राजकृस्वा चोवनत्राणामस्तुत्यश्व(?) सत्योघानवधैः सद्भिराहत्यमद्याध्यारोपयत् प्रतापनृपलक्ष्मीम् । अमुष्य योनिजदोपोर. नीतिदोष सुनीति जगदनैपी अद्याप्यनेकमृग इव दक्षिणेद्धर्माधर्म कलि कटाक्षितः क्षतो रक्षितो(?)। रक्षितर्यमुमिन(लोलेशो)पि लोभस्य लवोऽपि लाघवस्य क(णि : णि)कापि का(वर्ण्य ! पण्य)स्य ख(ण्ड्य ! ण्ड)मपि दण्डकायाः क्षोदोऽपि क्षुद्रभावस्य शकलम(प्य)कशलस्य रजोऽपि रा(जइ!ज्य)दाहस्य (द्रःख)मोऽपि मत्सरस्य (षित ! पद)प्यमर्षस्य बिन्दुरपि निन्द्यतायाः प्रजाभिरज्ञायत । सोऽयमुज्जयिन्याः पत्युरुतमक्षत्रियस्य क्षेत्रियपरिभवामयस्य मानसारासारयित्वा सशसरेण(!) शैल(सौ ! मा) भुजौ भुजगराजविडम्बनस हो ! हो) सहयुद्धा पुनयुधि महासिरूपेण भगवता महाकाळवासिना तमपि तावत् परेण पौरुषेण विस्माप्य लब्धप्रसादः प्रसाद इव जङ्गमः क्षत्रसहस्ररपाक्षितः कीर्तिलक्ष्मीसरस्वतीनामुदारसत्त्व प्राप्त एनां भुवमावसच सकलत्रः सामात्यः स पितः प्रभावात् सर्वय॑कमदस्तपोवनमधिगन्ता महान्तमानन्दकल्पमभ्युदयप्रपञ्चम् (:)। अतोऽयमंशावतारो नरसखस्थेति प्रियसखस्य

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284