SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ आचार्यदण्डिविरचिता शैलचकायाः परिग्रहीतारं तनयमेकं राजहंसं मत्प्रसादाववामाथि। यतः स्वयं प्रभूय प्रद्युम्नसाम्बो मनियोगावलम्बिनौ खलकलिकक्षासम्मवमसुरवर्गगरशर. स्तम्बमम्बुपानपरुषयासिषारयावलय विलसिष्यतो निषेविष्यते दिव्याश्रयः(१) शिथिलय तपसि निन्धमित्यन्तर्धानमकरोत् । उपस्थितं च सामनया मनोरय. समृद्या सखा (इमामम)रिपुञ्जयः समभ्यनन्दयत् । उपगम्य च मगधानुस्पाय नं दीर्घायुषमसिंध वशे धोरेये धुरन्धराय पुनरप्यमुस्मिन्नेव तन्नाना रिपुञ्जयाश्रम इति कृतलक्षणे कृशमिशम्मणि(?) धर्मारण्ये धर्मचा? मर्माच)रणे. नाचरितमनोरथो रथचरणायुधस चरणमूले वासमल(ग! भ)त । सोऽप्ययं सुजन्मा राजहंसो राजयु(दोवा) राजकृस्वा चोवनत्राणामस्तुत्यश्व(?) सत्योघानवधैः सद्भिराहत्यमद्याध्यारोपयत् प्रतापनृपलक्ष्मीम् । अमुष्य योनिजदोपोर. नीतिदोष सुनीति जगदनैपी अद्याप्यनेकमृग इव दक्षिणेद्धर्माधर्म कलि कटाक्षितः क्षतो रक्षितो(?)। रक्षितर्यमुमिन(लोलेशो)पि लोभस्य लवोऽपि लाघवस्य क(णि : णि)कापि का(वर्ण्य ! पण्य)स्य ख(ण्ड्य ! ण्ड)मपि दण्डकायाः क्षोदोऽपि क्षुद्रभावस्य शकलम(प्य)कशलस्य रजोऽपि रा(जइ!ज्य)दाहस्य (द्रःख)मोऽपि मत्सरस्य (षित ! पद)प्यमर्षस्य बिन्दुरपि निन्द्यतायाः प्रजाभिरज्ञायत । सोऽयमुज्जयिन्याः पत्युरुतमक्षत्रियस्य क्षेत्रियपरिभवामयस्य मानसारासारयित्वा सशसरेण(!) शैल(सौ ! मा) भुजौ भुजगराजविडम्बनस हो ! हो) सहयुद्धा पुनयुधि महासिरूपेण भगवता महाकाळवासिना तमपि तावत् परेण पौरुषेण विस्माप्य लब्धप्रसादः प्रसाद इव जङ्गमः क्षत्रसहस्ररपाक्षितः कीर्तिलक्ष्मीसरस्वतीनामुदारसत्त्व प्राप्त एनां भुवमावसच सकलत्रः सामात्यः स पितः प्रभावात् सर्वय॑कमदस्तपोवनमधिगन्ता महान्तमानन्दकल्पमभ्युदयप्रपञ्चम् (:)। अतोऽयमंशावतारो नरसखस्थेति प्रियसखस्य
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy