________________
अवन्तिसुन्दरी।
1
मृगैः समं मृगसमपातश्चचार(?)। कियन्तमिव च समयं प्रवृत्तः प्रवृत्तानि प ... वर्णे पारणामकल्पयत् । अप एवारुपीयसीः पपौ। पवनमेव पावनं पपौ। वनकरिभग्नशुष्कशाखं कूटसन्धुक्षणानामाशुशु .... शिखाशतोत्तप्तकृशशरीरास्फालायितशूकराफेनिलशीकरः शिश्ये शिशिहिमहञ्जललवपुञ्जसमतीकृमुपलशाद्वलमज .... गळदमलहिमजललवलुळितमस्तकस्तस्थौ (?) । सूचीपलकश्च सूचितशललीकृतपलकापाश्रयः शर्वरीवरसमाधिराधिशून्यमासाश्चके कुरुसकरणधूमपल्लवानाशिराः श्रेणिव ........... भुमा(?) यद्यदागमेषु दृष्टमिष्टसन्तति तद्रतमहीनमन्वतिष्ठत् । सर्वमिव सर्वमिदं कृतपृथुपृथिवीप्रदक्षिणः दक्षिणदत्तन्मनोदुरितश्च परिसमापिततीर्थयात्राकृत्यो नरन ........ सपुण्ये बदर्याश्रमे वर्षपूगानुषित्वा पुनरिमां तपोवनभुवमभ्यापन्नो मुनिज(न)मुखादशृणवम् (१)।
असुष्मिन्नेव समये तस्य राजरव ति:नि)मज्ज(ज)नगगनगाहनजल .... क्रमणादयो भुवनविस्मयनीया अभिमानाः प्रादुरासन् । भगवानप्यनन्तशार्य निरतिशयमरितभक्ति(भू! पू)ताभिभूयसीभिः सपर्यामिरभिराषितः प्रादुर्भूयानश्यामलेन करतलकमलकलितकम्बुचक्रेणाम्बुजेक्षणेन त्रिभुवनविसर्गसंहारप्रति. हारिकेण वपुषा विष्णुरेनम(न्व)ग्रहीत् स्वप्ने । वत्स! रिपुञ्जय! जि त्वया । पराजेष्ट नियतिः । अयमस्मि कृष्टस्त्वष्ट्रसन्तष्ट(?)सूर्यवर्च(सच्च ? सं चा). भ्यर्च्यमुर्वीभुजामामर्दकनिर्दयविमर्दवर्धितप्रभावं भुवोऽस्याः कुण्ठीकृत कु(श !)ल
1.
4. L. about 16 letters.
L. about 34 letters.
34 20 ,
3.