________________
अवन्तिसुन्दरी।
१५५
म धर्मसन्ततिरिति पुण्यश्लोको राजर्षिरिति सर्वथा मया .... नीयश्चेत्यवसि(ते.त). वचसि महामुनी तापसपरिषत् प्रहर्षोत्फुल्ललोचना भगवन् मवत्प्रसादादाकर्णितः पुराणगीतः पुण्यो राजवंशः । श्रुतम ....न्द्रियमनुविधत्ते महात्मनोऽस्य दर्शनाचिरं द्रष्टव्यतृप्तस्य चक्षुरिन्द्रिय(म.)स्येति हृष्टतनूरुहा मुहुर्मुहुः श्रद्धालापानुज्जगाल । राजा च सह सचिवैः कृतप ... ब्रमर्षिणा प्रमूर्द्धाञ्जलिर्जानुस्थितो जगाद । भगवन् परमनुगृहीतोऽस्मि । विभाताबाचारानुबन्धिन्यविद्याविभावरी । उन्मीलितं चक्षु ....।
6
. . . . . . . . ल्मषाः प्रागवागूर्व दक्षिणायाः सुरकिरसद्धिदहनाथद्वहिणदेवत्या नधादिप्रलम्बाश्च सर्वदेवत्याः सम्भरणीया दर्भाः खदिरकर ..... मवामलूपोरबनानेधिशित्यनस्पाधातुयोनिरक्रि मिक्रान्ति. रनतिस्निग्धरतकृष्णाशुचिरकर्कशकार्यावर्मलमालमवालुकात्रिभागवालुका .... क्रियेति लम्बा न रो(!) पितवेलायामतबलिकुसुमदीपधूपैचिंताश्रमदेवतोऽपरेयुरुन्मील दुषःप्रभायामृषिवेलायां मृष्टसिक्ते .... तंसकामवेलायामतिक्रम्य समग्रया च गुरुवेलया च सजीकृतसकलसाधनो नमोनारायणनाभिपुण्डरीकायमाणभानुभामण्डलाय .... महेन्द्रवेलायामुपस्थितां दक्षि ....च. मुदञ्जलिनोत्तमाङ्गेन जानुस्थितः प्रणामपूर्वकं प्रसाद्यावाहनासनदानस्वागतानु. माननपाद्याचमनीयपुष्पगन्धधूपदीपाय॒हविमिर(भ्य)ऱ्यांच्युतचन्द्रशेखरौ स्कन्द
10
1: L. about 7 letters. 6. L. about 32 letters. 2. 16
7. , 25 , 3. , 22 , 8. , 20 , 4. 30 , 9 , 2 , 5. 4 folios are missing here 10