Book Title: Avantisundari
Author(s): Dandi Acharya
Publisher: Surnad K Pillai
View full book text
________________
११४
आचार्यदण्डिविरचिता
विभजतो मानसातिरिक्तमैत्रारसपरिवाहप्रणाळयो स .... तरग्निहोत्रावसानदत्तभस्मत्र्यायुषरेखमृषिचक्रवर्ति चनोर्णलाञ्छितमिव समाधानसाधितभ्रया(न!) तरनिचलस्थिति नामने सैव स्वच्छ .... सरस्वतीलीलाष्टपदायमानमुपहतां सर्वविद्याकोशनिधिकलशेन लपनेनोपेतमप्यर्थभङ्गुराभिः सोभामिनीभिरिव धनागममधुकपिलशालिका .... प्लतिदूतमूर्तिभिरसमुरं वीरागः वर्धनीमिरिव सकलकलिकाभिरिवाशोकमनीयमगादाश्लेषश्रवणमूलचित्राभिसन्ध्याघ्रलेखामिवि दोषामुखमायामिनीमिः . . . रुद्रासमानसुराभवकरुणकलिशमप्यासुती बलमसकृदाचरितमेकदापरितकेदारवानमप्य कृषीवलमखिलभुवनभावेनोन्मुखपधानमप्यस्वस्वलम(सा? संस्थानमपि(:) परिषदलं सर्वपथीनमपि कृष्णवत्मकशरणमनवरतग्रामिताक्षवलयमपि प्रशान्तेन्द्रियं गुणशतसन्तानतत्परमप्यातप्ततन्तुमिष्टवरप्रदमपि सरस्वत्येकवल्लमं तपस्यादिनमपि समहिमोदयमतिचिरायुपं दृष्टानेक. (म!)परिच्छन्दानुवर्तिनमात्मभावावलम्बनकरसमत्युच्छितमुच्चैर्मुखं ब्रह्मलोकप्रतीक्ष्यमादिमुनिमभ्यस्तपुष्करवासमनीकृतमकरकेतनं वामदेव इति प्रकाशपुण्यश(ब्दःब्द) तपोराशि ददर्श ।
दृष्ट्व तपःप्रमाकामिभूतप्रागल्भ्यो भी(इ)त इव किश्चिदाबद्धहृदयसाध्वसो मनसा वपुषा च समं सङ्कचितः प्रयत्नापसर्पणीयाः पुण्यभूमय इत्यादरादिवा. अलिजलजपुटावर्जितामिनखांशुजालवेणिक भिरभिषिच्यमानमौलिरदृष्टपूर्वातिथिताकारान्तरित कुतूहल तिरेकायास्तस्या ता(त्व ? प)तपरिषदो युगपदावलितहर्षलोलसोचनसहस्राधिरूढस्तदतिभरेणेव दूराव नतमूर्तिमन्जन्निव महति पुण्यहदे प्रहृष्टरोमा धर्मनिम्नमनस्कारान्ननमस्कारमाचचार ।
1. 2
L about 16 letters
, 20 ,
3. L about 14 letters 4. , 14 ..

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284