SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ ११४ आचार्यदण्डिविरचिता विभजतो मानसातिरिक्तमैत्रारसपरिवाहप्रणाळयो स .... तरग्निहोत्रावसानदत्तभस्मत्र्यायुषरेखमृषिचक्रवर्ति चनोर्णलाञ्छितमिव समाधानसाधितभ्रया(न!) तरनिचलस्थिति नामने सैव स्वच्छ .... सरस्वतीलीलाष्टपदायमानमुपहतां सर्वविद्याकोशनिधिकलशेन लपनेनोपेतमप्यर्थभङ्गुराभिः सोभामिनीभिरिव धनागममधुकपिलशालिका .... प्लतिदूतमूर्तिभिरसमुरं वीरागः वर्धनीमिरिव सकलकलिकाभिरिवाशोकमनीयमगादाश्लेषश्रवणमूलचित्राभिसन्ध्याघ्रलेखामिवि दोषामुखमायामिनीमिः . . . रुद्रासमानसुराभवकरुणकलिशमप्यासुती बलमसकृदाचरितमेकदापरितकेदारवानमप्य कृषीवलमखिलभुवनभावेनोन्मुखपधानमप्यस्वस्वलम(सा? संस्थानमपि(:) परिषदलं सर्वपथीनमपि कृष्णवत्मकशरणमनवरतग्रामिताक्षवलयमपि प्रशान्तेन्द्रियं गुणशतसन्तानतत्परमप्यातप्ततन्तुमिष्टवरप्रदमपि सरस्वत्येकवल्लमं तपस्यादिनमपि समहिमोदयमतिचिरायुपं दृष्टानेक. (म!)परिच्छन्दानुवर्तिनमात्मभावावलम्बनकरसमत्युच्छितमुच्चैर्मुखं ब्रह्मलोकप्रतीक्ष्यमादिमुनिमभ्यस्तपुष्करवासमनीकृतमकरकेतनं वामदेव इति प्रकाशपुण्यश(ब्दःब्द) तपोराशि ददर्श । दृष्ट्व तपःप्रमाकामिभूतप्रागल्भ्यो भी(इ)त इव किश्चिदाबद्धहृदयसाध्वसो मनसा वपुषा च समं सङ्कचितः प्रयत्नापसर्पणीयाः पुण्यभूमय इत्यादरादिवा. अलिजलजपुटावर्जितामिनखांशुजालवेणिक भिरभिषिच्यमानमौलिरदृष्टपूर्वातिथिताकारान्तरित कुतूहल तिरेकायास्तस्या ता(त्व ? प)तपरिषदो युगपदावलितहर्षलोलसोचनसहस्राधिरूढस्तदतिभरेणेव दूराव नतमूर्तिमन्जन्निव महति पुण्यहदे प्रहृष्टरोमा धर्मनिम्नमनस्कारान्ननमस्कारमाचचार । 1. 2 L about 16 letters , 20 , 3. L about 14 letters 4. , 14 ..
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy