Book Title: Avantisundari
Author(s): Dandi Acharya
Publisher: Surnad K Pillai
View full book text
________________
१४८
भाचार्यदण्डविरचिता
12
ललाम नगरम् । अजमीढ इति दि(ज)पीढपुरमीढयोरप्रजन्मा बगन्मलमलबज. समालहरुविभ्रमयशा(?) विशाम्पतिरभवत् । अमुष्य पत्नी पौरिव तरलतारकाभ्ररामां धूलिनी बनयामास राजमण्डलयोगहृयम् ऋतम् । अमा(द)सतपतापस्तपनकन्यकया (मत,प्ततपसा पुनरनन्तप्तया तपत्या कृतसंवरणः संवर(णात् णा) संवरणात् प्रकृष्टसत्त्वः सत्त्वरक्षणदीर्घसरी .... गुणगुरुकुरुकुलाबरकुलगिरिकुलाकेसरित्रासकरघोरघोरहुकारचारुधन्वा(:) सुधन्वनः। (सुतस्तु तत्सु)तो महद्भिः रहितमहीपालविग्रहाविप....सकलजगत्कण्टकविषमशख्योद्धरणवैद्यश्चैपः । ततश्च तुरन्त(रः)धरणिदारः सन्तुष्टकृती कृतकः । तस्मादपर इव सुरपतिरपि ....षिवेलं पुञ्जित....शुक्तिजालजर्जरझर्झरायितपीतवहशो(?) वृहद्रयः। ततेजःपरिणामः परिमाणमिव बाहुशालितायाः कुशाग्रीः कुशाग्र..... दृषभः । तस्मादशेषदिग्वधूततासितस्वकीर्तिपुष्पः पुष्पवान् । (पौष्पवता:पुष्पवतो) बाप्पगर्भविपक्षनारीक्षणसर. स्तरदुरुप्रताप(सस्त)ततपनीयपत्रचित्रधन्वा मुधन्वा .... जागरूक : प्रकाशगर्यो दः। (गाद)र्वसुतः सदामोदरदर्पसम्मददोहळीहय वरतलधर्षणकिणितकण्ठः कराप्र. नगरगम्यतन्त्रिककुल कुटुम्बीकृतचरणझणझणायमानलोहचल:(:) सकलक्षत्र .... नचतुरजरो पचारपुत्रः सत्यसन्धो (राज ! जरा)सन्धः। तस्य सुतः पितुरपरिहीणप्रभावो भारतरणार्णवावगाहनसहः स(इ)देवः । सहदेवात् सहसुरसपपीतसोमसो. माधी(!) सोमापी। तत्सुतः स्वापदानविश्रुतः श्रुतश्रवाः । श्रोत्रश्रवसम्यक्षुषश्रवा कायकर्कशा(?)(यतोय ? ऽयुतायुः)। ततः शिवसत्कियामवर्तनप्रविष्टमित्रहृदयो
1. Matsyapurana reads धूमिनी. 2. L about 10 letters
6. Labout 22 letters 3. , 14 ,
, 14 . 4, 5. The two lacanæ cover about 32 letters 8.

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284