________________
१४८
भाचार्यदण्डविरचिता
12
ललाम नगरम् । अजमीढ इति दि(ज)पीढपुरमीढयोरप्रजन्मा बगन्मलमलबज. समालहरुविभ्रमयशा(?) विशाम्पतिरभवत् । अमुष्य पत्नी पौरिव तरलतारकाभ्ररामां धूलिनी बनयामास राजमण्डलयोगहृयम् ऋतम् । अमा(द)सतपतापस्तपनकन्यकया (मत,प्ततपसा पुनरनन्तप्तया तपत्या कृतसंवरणः संवर(णात् णा) संवरणात् प्रकृष्टसत्त्वः सत्त्वरक्षणदीर्घसरी .... गुणगुरुकुरुकुलाबरकुलगिरिकुलाकेसरित्रासकरघोरघोरहुकारचारुधन्वा(:) सुधन्वनः। (सुतस्तु तत्सु)तो महद्भिः रहितमहीपालविग्रहाविप....सकलजगत्कण्टकविषमशख्योद्धरणवैद्यश्चैपः । ततश्च तुरन्त(रः)धरणिदारः सन्तुष्टकृती कृतकः । तस्मादपर इव सुरपतिरपि ....षिवेलं पुञ्जित....शुक्तिजालजर्जरझर्झरायितपीतवहशो(?) वृहद्रयः। ततेजःपरिणामः परिमाणमिव बाहुशालितायाः कुशाग्रीः कुशाग्र..... दृषभः । तस्मादशेषदिग्वधूततासितस्वकीर्तिपुष्पः पुष्पवान् । (पौष्पवता:पुष्पवतो) बाप्पगर्भविपक्षनारीक्षणसर. स्तरदुरुप्रताप(सस्त)ततपनीयपत्रचित्रधन्वा मुधन्वा .... जागरूक : प्रकाशगर्यो दः। (गाद)र्वसुतः सदामोदरदर्पसम्मददोहळीहय वरतलधर्षणकिणितकण्ठः कराप्र. नगरगम्यतन्त्रिककुल कुटुम्बीकृतचरणझणझणायमानलोहचल:(:) सकलक्षत्र .... नचतुरजरो पचारपुत्रः सत्यसन्धो (राज ! जरा)सन्धः। तस्य सुतः पितुरपरिहीणप्रभावो भारतरणार्णवावगाहनसहः स(इ)देवः । सहदेवात् सहसुरसपपीतसोमसो. माधी(!) सोमापी। तत्सुतः स्वापदानविश्रुतः श्रुतश्रवाः । श्रोत्रश्रवसम्यक्षुषश्रवा कायकर्कशा(?)(यतोय ? ऽयुतायुः)। ततः शिवसत्कियामवर्तनप्रविष्टमित्रहृदयो
1. Matsyapurana reads धूमिनी. 2. L about 10 letters
6. Labout 22 letters 3. , 14 ,
, 14 . 4, 5. The two lacanæ cover about 32 letters 8.