SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ अवन्तिसुन्दरी। १४७ भुक्तिविश्वाचीमरविन्दगण्डूषमधुमण्डखण्डपरशुविश्राणि(त)रथवरषट्सहस्रमात्रश्रमणसाधितदानवमःडलस्तानि निर्वेदकामोपदेशायमानगीतिः कामदेवो ययाति:()। ययातेरजायत राजन्यवृषभो वृषपर्वदुहितरि शर्मिष्ठायां मित्रसुरतशापदाननिष्ठुरजनकजराजालकञ्चुकच्छन्नयौवनोऽपि रुचिराचारु(पूरु:):)। (पुरू!पुरोः) पविरिवारिपर्वतानां पौरजानपदरञ्जनो जनमेजयः। तस्य सु(तो) नय(श्चच)क्षुः प्राचीजयचिह्निताकः प्राचिन्वान् । प्राचिन्वतः पृपुजाततप्रथनक्रतशकालब्धप्रथितकर. वीरः(१) प्र(वावी)।। विक्रमदमितधर्मलोपनिर्मर्यादो दामवन्धर(?) नमस्युर्नाम । अस्य च दिवौकसाममयदोऽभू(द)भयदः । तदायनिरात्मतेजोवधूतशुद्धयां(?) शुन्ध्युः। कस्य तनु(?) बहुविधनयावधानो बहुविधः। बाहुविधिरधिबाहुनिहितभूमिभारो भीमहेतिः संशयातिः। तस्य महद्(?) अ(भःप ! हंपा)तिस्तदपत्यमत्यादित्यतेजास्तदनन्तरं प्रत्यपद्यत। तत्पुरस्तात् पुत्रिणामतृणमस्थापयत्(:) प्रस्थापितसत्पथः प्रतिपक्षरौद्रो रुद्राश्वः। स घृताच्यां स्थाल्यामिव कुलप्रदीप(दु? मद)पादयदुग्रतेज(सा?)सं दशानःमग्रम् । (स) रणे रिपुभटभ्रुकुटिबन्धान्धकार धननज्वल(य?)नायां तक्षकात्मजायामजीजनदनन्तसारमन्तिनारम् । आन्तनारादरिकुलकाननकदनदावा(न)लमिलि(लालंले)मे यमसुता सुतम् । त्रस्तवानन्त्रस्तवानादस्तमानमादरे मकुटपाटलोष्णीषायमानपद्मद्युतिरवितथप्रसादनकोपितस्तत्तत्तनयस्तते भुजशमोगगभूरिणा भुजेन जपमन्युभुवं भुजे:(:)। तदुद्भवानां महार्णवानामिव चतुर्णा पूर्वो बृहत्क्षत्र इत्यनुत्तर स्थितिमपश्चिमानमवाचीनवृत्ति(?)रनुकूलस्थितिर्महेन्द्रश्रियमानशे । तस्य भरमुवाह स्ववग्रहो हरेरिवैरावतः कल्याणसम्भेटेकरः कलितपुष्करा(न)नो ह(स्तिनस्ती) नाम, यन्नामलाञ्छितं शूराणां राजधानी धरा 1. The printed edition of the Avantisundarikathasara (edited by Sri S. K. Ramanathasastri) reads मनस्यु, page, 17. But a palm leal manuscript of Kathasara in the T. V. M. Ms. Library, (No. C.O. 1688) reads नमस्यु. 2. Kathasara reads शर्याति. 3. According to Kathasara the order of the Kings is as follows : हलिलः, दुष्षन्तः, भरतः, वितथा, भुमन्युः, बृहत्क्षत्र.
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy