________________
१४६
आचार्यदण्डिविरचिता
तथा स्थितां च ऋषि वरिष (दु ? दमु ) पनिध्याय स मुनिरीपत्तिमतः
1
सोमान्वयश्रवण कौतुकाज्ये दशनाभासा स्वपयन्निव पञ्चतपस्तापदततपनातले पाटर (ल) लाटप (ट्टन ! ट्टा ) नि मुखानि हन्त ! वो (वे वि) दिताकृतयः
2
कौतुकिन्यो मनोवृत्तयः | स्थान ..... कुतूहलमाकर्ण्यतामस्य कल्याण शेराशामुखललामभूतं चरितनन्वयारम्भ, दार म्याद्भुतरसमाक्षिप्तचेतसा म (यो ?या ) गाय
मानमित्युपचक्रमे क्रमेण नुभावरतिरको वहा महान् सरोविहारशीलो हिरण्मयाण्डयोरातायमानदेवदानवोभय कर्षपो मुखपटक्षदक्षरम बुरत्रयीरुतिराजो
"
....
4
6
हंस: (१) । तस्माद् विस्मापितत्रिविष्टपस्त.... भुवन किल्विषो .... वनदात्रिरत्रिने(रवाद) नन्यजस्य नित्यमित्रम म्ब (ग१२) नेयानम्बु नानामरातिरम्बरौकसां जीवितमम्बरश्रियः स्थितत(१,स्मिऩमम्बिकापतेश्चूडामणिः कौस्तुभस्य सहोदरः क्षत्र
3
6
वंशग्य पूर्वी देवतानां पतिरोषधीनामीश्वरन ज ....रवदवधे प्रसाधनं शस्मर्यवलकः कु.मुद युग्मलदलन दुर्ललितकरकामयमयान कामिनीकपोलादर्श तारस्तारापतिः (१) । तस्य तन्तुस्तारायः माङ्गिरसवल्लभायामभूद्बोधाधरित धिषणो मेधानिधिः प्रधानविबुधो बुधः । बुषादिला पुरूरवसमंशे मित्रावरुणयोरध्वरे मनोरुत्पन्नो(रूद) पश्यत् । इळावृतं नाम यद्धरणभूमिं परितो हिरण्यगर्भोपमयमत्रीमद्यापि वर्तते जाम्बूनदजन्मज | म्बवरसवाहि जम्बु नदीपान चर्चित जानपदवर्ष वर्षम् (?) । ऐलादायुग्जनि जनार्दनोरुन्मन्दारमञ्जय महेन्द्रदादकीयानां वेदिकाना (!)मग्रिमायां गन्धर्व्यामुर्द्दश्याम् । आयुषोऽष्टगुणैश्वर्यजितत्रिविष्टवेध नहुषः स्वर्भानुदुहितरि स्फुरत्प्रभायां प्रमाणमुद्बभूव नहुषनन्दनो नन्दनवनविभ्राजप्रमुखविश्वदिव्य वन
1
..
1. L. about 16 letters
2.
.0
11
********
10
73
"1
4. L. about 2 letters
5.
4
6 Space for 6 letters left blank
""
"1