SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ अवन्तिसुन्दरी। निरमित्रः । तस्मात् स्वभुजभुक्तसमस्तचक्रवर्ति क्षेत्रः (सुक्षेत्रा)। सुक्षेत्रात् सौक्षेत्रिर्मक्षात्रपथप्रगुणितगुरुजगत्कर्मा(?) (बृहत्कर्मा)। तस्माद्भवादिवामृतकलावतो महासेनः सेनजिनामाजनि । स पुत्री ध्वस्तसमस्तशत्रुणा शत्रुञ्जयेन ज(य!)ज्ञे। शत्रुजयादजायत यथार्थनामा विभु(।)। वैमवो भव इव भूतभावनोपाङ्गगमनः शुचिः। शुचेरन्वगभ्रकाल इव घनावलम्बनो भुवनमाहादयन्नखिलदिगङ्गनोतरासगीभूतकार्तिक्षेमः क्षेभ्यः । तस्य पुत्रः पूतजनता(च!)जप्यवृत्तः सुचः। मुवृत्तादर्कमण्डलादिवालोकः प्रावर्तत प्रजानेवभूतो नेत्रः। नेत्रजन्मा त्रिनेत्रकोपा. नलकदर्थितकामरूपसदृशः सुनृपः। सुनृपात् सुरापन्नजनदयनपलितश्रुतः(१) सुश्रुतः। सौश्रुतिराश्रितश्रुतिकाश्यपीश्वरपरिदृढो दृढसेनः । तत्तनयस्तामरसनयनो नयनः। नयनामयविशदमतिः सुमतिः । सुमतेः स्वभुजबल. तुलितबलः सुबलः। सौबलिरबलाधररागरक्तनेत्रः सुनेत्रः । तस्य पुत्रो लपनलालितकलिकालकालनत्रस्तसत्यः सत्यजित् । सत्यनितोजिनामा विश्व. जितविश्वो() विश्वजित् । विश्वजितः क्रतोरिव सर्वदक्षिणात् साक्षादिव भगवान् धर्मः स्वमात्मानमलभत महात्मा चरिताधरितसञ्जयो रिपुञ्जयः। तेन चक्षुरमा!ष्मता) (न) कश्चिदोपन्मुखमपश्यत् । तेन नायकेन (न) कश्चिदपथमनुपदसुलभस्खलितमवगाहत । तेन भ; न कश्चिदसुभरेण कुटुम्बभारेणापीड्यत । तेन (क.गु)रुणा न (किञ्चिःकश्चि)दविनयस्य सर्वापायपारमैश्वर्यसाधनो. पायस्य खनेऽप्यवकाशमदिशत्। तेन खलु बलमदः कुलमदो विद्यामदः श्रीमदो रूपमद इत्यनेकमुखानतिकटुपवाहान्मदा(न्) मुञ्चतातिस्रोतोमदमुचः कर्थिता इव गन्धकरिणः । स कदाचिदालोचितपुराणसंहितो वृहद्रथकुलावसानमात्मानं समुपलभ्य दग्ध इव मनसि ध्वस्त इव यशसि प्रस्त इव वैवण्येन लुप्त इव दर्मिनस्येन लिप्त इव लाघवेन व्याप्त इव विषादेन सुप्त इव शून्य(यो तया) मुक्तशोकशूस्कृतिः किंकर्तव्यतामूढो रूपविश्वासतया मदुपकण्ठमागत्य त(म.प)सि विथमधृतिहेतुं 1, Kathasara reads रिपुजय.
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy