________________
आचार्यदण्डविरचिता
प्यमृरत(?)। विवृतविश्वतन्त्राणामकृत्रिमाणां वाचामाप्तगीतानां चा(ङ्गमनिगमगि). रामनुग्रहादादरागतप्रतिभेन मयैव सोऽनुप्रबोधितोऽभूत् ।
भगवति खलु तपश्चर्या भाविनमत्यर्थमन्यथालं परिवर्तयितुम् । इयं हि पुंसामप्रसवजरायुजालजलमालाजननि बहायासप्रथितग्राम्यभोगक्षणमुखाभासा स्वाददानदुःश्लाघोजिता जाया वैततेनपेक्ष्यकार्यकरपरिजनशिलानुप्रत्यनायत विश्वासभूमिमित्रमभिराध्यहृदयो हितकारी गुरुरास्तेऽनादिरशं क्लेशमभिप्रेतसाधनं धनममूलकर्म कर्मलताविजितसर्वसत्त्ववशीकरणमवैरस्यजनितम .... वारं सर्वरोगहरं महौषधं षाड्गुण्यचितापापजागरमसाधारणगौरवाधिरोहणमाधिपत्यमस्याश्चर्यसाधनं न दुरधिगमदुरुपचारमिहतुरगरथ .... फलमूलतृणोलपादिसाधनं तपस्यायाः (!)। तस्यामुपहितबहुप्रकारोपप्रलोभनाः परस्परोपघातिनो निषिद्धामतिकाकृत.... चाराः सचिवधू(तार्ताः) कर्तव्यानामुप(वे:दे)ष्टारः। किन्तु निसर्गसरळा निरभिलाषकालुप्या निर्मत्सरा निरस्तनास्तिक्यवा(दीदा) निर्व्याजशुचयः श्रोत्रमापू .... साधनया। पश्य फलसम्पदं तपश्चर्यायाः। यदिमौ सूर्याचन्द्रमसाविन्द्रयमवरुणद्रवि(गु ?)णपा(न?)लब (सुखो ? सवो)ऽश्विनौ श्वसनः शोचिष्केश .... ना तेन दिवि महिम्ना महीयन्ते । यच्च सप्तर्षिप्रमु(खयो:खा) महर्षयो दैवतान्यपि प्रभावेणाभिभूय वर्तन्ते तर्वा(?) च । यदपि सिद्धगन्धर्वविद्याधरसुरपन्नगेन्द्रादयो यथा ........ च्यन्ते सुखानि तदपि किश्चित्तपस्याभङ्गि
3
5. L. about 20 letters, 6. 16 ,
1. L. about 6 letters. 2. , 15, 3. , 20 , 4. , 30,