SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ अवन्तिसुन्दरी। विलसितमेव । मातापि तावत्तप्यमाना मानवाय कुप्यति प्रसीदति) नितरां तपस्या । किं बहुना । नैवंविधमपरमस्ति सर्वकर्माणम् , अथवास्याम.... मलमस्मद्गीर्णयारारोप्य(?) । ननु भगवन्त एव मुकुन्दचन्द्रापीडारविन्दजा जगदङ्करबीजमुष्टयोऽपि नाप्यवाप्येनावाप्यजीजनकतटाकमण्डलूद्वहाः सबहु. मानमेनामुपासीनाः प्रथयन्ति प्रभावमस्या ना ... किल केशभयादवतरनिमानमानमानजवा ननु मन्तव्यमग्रामवासिने वनकामस्य याहगायासपरिस्पन्दस्तस्य शततमीमपि कलामरण्यवासिनः तपस्यामस्यपरिवेदा भवन्ति नेति कृष्टवन्तः कृषिमिव गृहे गृहिणो यादृशा हृदयसञ्चारोन्मायास्तांश्च कृच्छ्च र्यादुःखानि च धारयितुलवालश्याम किं गरीय इति()। राजसदस्यसत्प्रलापनिबद्धरायस्यमानस्य मनस्विनो यथोपपद्यते सर्वाङ्गीणः सन्तापचिन्तयनस्यशोऽपि यदि भवति पञ्चामिमध्यस्थायिनः स्वजनाश्रुजलादिना नातकस्थानजानि यथा न तथा शङ्के शिशिरनिरवकाशागमशीतलनिशा(ति ? शि)लाशकलशयनशायिनं शरीरिणमासारवर्षबन्धिनी महिमजलानि क्लेदयन्तीति()। ननु चेदमेव पर्याप्तमानारण्यवासे यदिह भुज्यते स्वच्छाशया शुचिपयोधराभिरनुद्योन सर्व .... क्षकलुषमावास्तदन्यस्त घोषितसुखच्छाया स्वादुफलदानशीलाः सुरभयश्च भूरुहाः सेव्यन्ते न सन्तापदायितानोयासपरम्पराम्यर्थनीयकरफलमलिनवृत्ता महीभुजः(१)। निष्कपटपरिचयाः सुलभविनम्भशीलस्वभावासिनो मृगा न स्वार्थरागनिगीणस्नेहावकीणंपरिचितयो दुर्विश्वास 1. L about 2 letters 2. Space for 5 letters left blank, 3. 5 ,
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy