________________
भवन्तिसुन्दरी।
पीतरुचयो धूमकपाकृतपरिणतयः कालान्तरिता भार्येच्छासुज्ञात एकस्यालिकाक्षमालावगाढा वृक्षमूलगतयो लीनधातः शिलाशयाः पृथुरोमाणो जलेशया। शमिततृषा जलकन्दिका वनजालयाः सूर्योन्मुखा न्यग्रोधजटाप्ररोहाः अधोमुखाः भेण्यवलम्बिनोऽवा(निज विश)रसो गार्गणयोऽन्धभूमयो वीरासनिका विषदहनाः पचामिकटा भूमिशायिनोऽध्वन्यादरिणो वाचंयमाः समस्तावानोशना ऊर्ध्वबाहवः शाखोभूत एकपादस्थिता य पुरद्विषश्च पर्वतालया महामुनयः()।
तच बहिनिवेशितशिबिरं प्रविशन् हृष्टेनान्तरात्मना समचिन्तयत् । अहो विविक्तरमणीयत्वमाश्चर्यरूपत्वं चास्य । भगवन्नारायणकरकमण्डलुसलिलसेकसंवर्धितबवरीयकोपदार्याश्रमोऽपि नास्य मन्ये सदशः । तथावत्र शकुनयोऽपि दर्शितादरा मधुरव्याहृतयो (वि.)विशदलोचनविकाससूचितप्रीतयः प्रत्युत्थानमाचरन्तो मुनिसंवासलग्नाः प्रथय(ति ? न्ति) प्रथीयसीमातिथ्यताम् । एतेऽपि विटपिनः सद्यः प्रहशाखाभुजपल्लवाझलिपुटपुष्पवर्षाः प्रे(I)कापूर्वमिव सबहुमा(नस्थान्न) भ्रमरदृष्टिभिरतिचञ्चलाभिः प्ररू(पाप)यन्ति । जा(तिव)सम्भ्रमश्वायमुपहरति तरुकुमारकः पु(प्प?ष्क)रदळपुटेन पादोदम् । इयं च प्रचण्डतरुतलभ्रमणखिन्नमृषिदारकमुपहृतमृदुरोमकोमलकोडापाश्रया स्वापयन्ति
ती) प्रीतिविशदया दृशैव नः प्रत्युदेति, तन्निद्राम(म)यात्तु नाभ्यु. तिष्ठत्याग्रभावाशामूलवधू :(:) । अयं मुनिपुत्रकदत्तदेवशेषोशीरपङ्कपञ्चाङ्गलशारिवाङ्गः सारङ्गशाबकः प्रसवोत्पीडपीडितस्तनमपास्य मातुरू(ढः ! धः) फेनायमानसू(क्षा ? वा)पक्रान्तमनोहरानेकचाशक्रियः(?) पुरोऽस्माकं प्रधाव(यतिन् ) नूनमुपदिशति मूलपतेधर्मस्थाना(न?,स्थानवर्त्म। सर्वथा कलिरत्र प्रवेशमलभमानो बहिरेव शबर पुलिन्दकच्छलात् परिश्रमत्यरण्यम् । अत्र महषीणां दृष्टितेजसा दग्धः समस्तीतो भुवनभ्रान्तियत्र डोलाकर्मवर्षकि मकरकेतुः स्वसम्भूतिहेतुमिः सहैव दुस्सकल्पराशिभिन्नरूपाक्षचक्षुषीव ज्वलितविग्रहो द्विगुणो