________________
११२
आचार्यवाणिविरचिता
तदाशहशक्तिरासीदत्र निर्मासितानि तान्यलीमापातसहस्राणि येषामागृहीत राजपुरुषकारणामुभयलोकभ्रंशमूलोपदेशं दानपिण्डितानामचापि च यममियोगभूमयो मधुरविमदनदाहोद्वेजितस्तपस्यति पात्रसनिहितः कुसुमपादपेषु(!) काकद्विषोऽपि चैते .... त्वं द्विजत्वं चार्थयुक्तं दर्शयन्तीति प्रीयमाणमानसस्तमेव पूर्वसरं सारापोतकमनुसरन् किञ्चिदन्त(र)मनुपसत्यातिमहति महीशिखण्डव इव कुसुमचन्द्रकस्त ........ देशमृतलवकालिकळवशवस्यन्दविसृतलमा विकिरति मधुशीकरवर्षबिन्दुसन्ततिरुचिरपौतवल्कमदम्भपूषितगर्भपर्यन्तपल्लवपुटे मुनिवृन्दारकवृन्दसन्दर्शित .... निकरदपं तुरामलाविवोल्लसत्युदप्रतपःस्पृहयेव पीतसकल. वासरोष्ठमणिमुष्करबीजाक्षवलय इव षट्चरणचक्र जपश्रद्धया साभिलाषं परिवर्तयति) ... माधवीलतामण्टपे तदुपस्तम्भसाधारणाधिकारस्य नातिमहतो नागपोतस्व स्कन्धोपायेण श्लक्ष्णवेदिकाप्रतिष्ठापिते प्रतिष्ठित(ष्णो कृष्णा) जिनास्तरवेत्रविणेत्रविष्टरे समुपविष्टमहाय वसायवि ताध्यात्मविद्या (घ्याव्या)ख्यानविरतपोषं (१) पीयूषदानावसानविश्रान्तधीरध्वनिमिव दुग्धजलधिमालोकातिशयलाभकृष्टरनवमरसमावितरुत्कण्टकमतिमिरुप जातप्रबोधैः पुण्डरीकैरि(व) सवितारमुन्मुखैमुनिमिरभि(हन्यावन्य)मानमिन्द्रीन्दु)मृगमिवाचिरपीतप्राकृतामृतमन्दतृष्णं विधामृतमन्दतृष्णं विद्यामृतपा(लनवानला)लसागतमतिविश्वासादशंकाश्लिष्टशरीरमाश्रमकुर(शख ! शाव)कमाई कराभिमर्शनेन वी(जात)रा(जग)तया सदयमनुगृहन्तं तपस इव चरणलग्नस्य दुग्धकामस्य कस्यापि हंसपोतस्य नखप्रभाप्रसरपानव्यसनः विसमारसान्तिसन्तर्जनादवनयन्नतापसकुमारकामनाप्रभोद्वाहणं जितकाशिने शुक पोतकाय प्रोत्साहाईणं स्वकरेणैव क(शोठो)र(साडा)डिमीफलस्फुटितगर्मनिक
1. L about 10 lettees 2. , 14 ,
3. L about 16 letters 4.
8 ..