________________
१११
आचार्यदण्डिविरचिता
देवानुभावपतिघटितयथापुराकृतिः प्रत्यगच्छत् । मूर्छया कीर्येव रुद्धसकलाशया ५.(रिरी)तो रथतत्पशय्यां याति (समः:स्म) स मानवेशः । तदा च क्वचितूर्यमिमाः करणी ? ण्ठ)रवाः, क्वचिदश्रुगद्गदहाहाकाराः, क्यचिदत्युद्धतानि प्रमोदनृत्तानि, क्वचिदतिकृपणान्यवनीपृष्ठवेष्टनानि, क्वचिद्विविधदैवानुवर्णनानि, क्वचिद्विचित्राणि कृतान्तोपलम्भनानि, हविषा(द)व्यतिकरादुभयानुरूपमिवाहवाङ्गणतलमभवत् । अमुष्मिश्च संयुगे न मारतसमर(य ?) इवैको भीमगदाहतसुयोधने .... पुत्राणामियत्ता, न गुरूणामपि कुल .... तो, न भीष्माणामपि शरशयनशायिनां सङ्ख्या, न शकलिवानां शल्यानामवधि(नि ! न)च्छिन्नानां वीरवाहना .... परिमाणः, न निहताना .... लानां गणा(नि ? न) निबर्हितानां बृहत्क्षत्राणां प्रमाणं, न मथितानां जयद्रयानां पर्यन्तः। तथा च न दुश्शासनानां सङ्ख्या ... न चित्रसेनानां पुरुमित्राणां न नन्दकानां न सेनापतीनां नालोचनानां न लोलुपानां नोग्राणां न मीमानां न भीमरथानां न भीमबाहूनां न समानानां न विकटानां न दुर्जयानां न जयसेनानां न दुर्मुखानां न दुर्दर्शानां न सुशर्मणां न चारुचित्राणां न विकर्णानां न पण्डितानां पातितानामदृश्यत पारम् ।
अपि च नैकोऽपि कृतवर्मा सकृपस्ततौपयायोताश्रूयतदशिखामणिग्रहणभमवीरमध्ये गौरमुपलक्षयामः । बहवश्च सुतसोमाः सुदक्षिणाः केतुमन्तः मुशर्माण उत्तमौजसश्च क्षत्रियास्तत्र क्षयं गता गीर्वाणानाम् (!)।
कि बहुना, देवापुरतारकामययोस्तृतीय इव स महाहवो वृतः । पतिकदम्बरोद्धृतरक्तासारसिक्तमिव तावदम्परतलमालोहितायतान्योन्यध्वजमरण.
1. L. about 4 letters.
4. L. about 4 letters. 5. , 16 ,
ल
. 24 ,,