Book Title: Avantisundari
Author(s): Dandi Acharya
Publisher: Surnad K Pillai

View full book text
Previous | Next

Page 151
________________ अवन्तिसुन्दरी। मतदारकरताजागरसुदूरोत्सारिताप्यनुचिता चास्यां वेलाल .... पृष्टवत्यनुपरत.... रासुताप्रकरोऽग्निः सुखाः सुरविवरगाहनद्वारमप्रस्तुतविरसरसातलप्रवेशाभ्युपाया सत्योहपुलिन्दसर्वेन्द्रियग्रामपदीग्राहा .... यगणकलवस्थानमखिललोकलोचना विमिवतो .... मनेकाबालमन्तःकरणकमलमुकुलनालीकतमित्रासत्त्वतेजीस्तमबास्तगिस्किन्दर .... मिधानद्वारा विविषानमुद्रानिष्णा स्पृष्ट एव (पच) तया पृष्ठमारोप्य केनापि नीयमानं दृष्टवान् नभसि नः कुमारम्()। सिष्ठति चोत्पतन्तं पृष्ठतोऽस्य पुत्रहरणो कृत् .... भूपति मुजदण्डविगलितां च मुवस्खलमालपामिष्यन्दाश्व इव गन्वतैलबिन्दवः पतन्तो ममोपलक्षिता लक्ष्मीचोचनबनकरामनोदमारमतमालीन ... बसनं च नीलमंशुकमीदृशोऽयमरिपाकस्वादस्वमसम्पासम्मुखानि चामूनि नानाविधानि दुनिमित्तानि(:) तथा(प्य ! ब)निमापविग्रहग्राहग्रहप्रामवामतोन्मादवारणौ पौराणामसरोद्भधनानकतमंश्चिरलाखण्डमण्डलोहिते ग्रहयुवा च विद्ध इवातिघोरपरिघोनदीपनीललोहितधवळो भूतयसोऽपि हलतिपत्यङ्गस्वर्गलोकदिग्दाहदहनधूननायेव भीतभीतयातिसत्यारुन्धत्या पृष्ठतः कृतो भगवान् वसिष्ठश्चतुश्शङ्करभिसरति द्विजेन्द्रदारां रोहिणी दृष्टमिव नगदभावमक्षमप्रविष्टा एव पुष्यो धूमकेतुधूपप्रज्वलितोऽपसव्यक्रमादुब्रमयति भुवनमयसमासावसेनो मोघं मघवा स्वङ्गारक करेति वाचमशुपागिरः शमनी नाम शुश्रुषुवाप्रतप्रवणो विषणः प्रयाति वक्रं शशिना गृहीतमिति शके हामृयुक्षं भास्करव्यभगृह्णातिप्रचण्ड इव प्रतध्नोऽपि ज्वलव्यवष्टभ्य 1,2. The two lacune cover about 16 letters 5. 3. L. aboat 15 letters, 6, 4. Space for 4 letters left blank. 7, L. about 7 letters. , 6 , , 4 ,

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284