SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ अवन्तिसुन्दरी। मतदारकरताजागरसुदूरोत्सारिताप्यनुचिता चास्यां वेलाल .... पृष्टवत्यनुपरत.... रासुताप्रकरोऽग्निः सुखाः सुरविवरगाहनद्वारमप्रस्तुतविरसरसातलप्रवेशाभ्युपाया सत्योहपुलिन्दसर्वेन्द्रियग्रामपदीग्राहा .... यगणकलवस्थानमखिललोकलोचना विमिवतो .... मनेकाबालमन्तःकरणकमलमुकुलनालीकतमित्रासत्त्वतेजीस्तमबास्तगिस्किन्दर .... मिधानद्वारा विविषानमुद्रानिष्णा स्पृष्ट एव (पच) तया पृष्ठमारोप्य केनापि नीयमानं दृष्टवान् नभसि नः कुमारम्()। सिष्ठति चोत्पतन्तं पृष्ठतोऽस्य पुत्रहरणो कृत् .... भूपति मुजदण्डविगलितां च मुवस्खलमालपामिष्यन्दाश्व इव गन्वतैलबिन्दवः पतन्तो ममोपलक्षिता लक्ष्मीचोचनबनकरामनोदमारमतमालीन ... बसनं च नीलमंशुकमीदृशोऽयमरिपाकस्वादस्वमसम्पासम्मुखानि चामूनि नानाविधानि दुनिमित्तानि(:) तथा(प्य ! ब)निमापविग्रहग्राहग्रहप्रामवामतोन्मादवारणौ पौराणामसरोद्भधनानकतमंश्चिरलाखण्डमण्डलोहिते ग्रहयुवा च विद्ध इवातिघोरपरिघोनदीपनीललोहितधवळो भूतयसोऽपि हलतिपत्यङ्गस्वर्गलोकदिग्दाहदहनधूननायेव भीतभीतयातिसत्यारुन्धत्या पृष्ठतः कृतो भगवान् वसिष्ठश्चतुश्शङ्करभिसरति द्विजेन्द्रदारां रोहिणी दृष्टमिव नगदभावमक्षमप्रविष्टा एव पुष्यो धूमकेतुधूपप्रज्वलितोऽपसव्यक्रमादुब्रमयति भुवनमयसमासावसेनो मोघं मघवा स्वङ्गारक करेति वाचमशुपागिरः शमनी नाम शुश्रुषुवाप्रतप्रवणो विषणः प्रयाति वक्रं शशिना गृहीतमिति शके हामृयुक्षं भास्करव्यभगृह्णातिप्रचण्ड इव प्रतध्नोऽपि ज्वलव्यवष्टभ्य 1,2. The two lacune cover about 16 letters 5. 3. L. aboat 15 letters, 6, 4. Space for 4 letters left blank. 7, L. about 7 letters. , 6 , , 4 ,
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy