SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ आचायेदण्डिविरचिता I प्रोष्ठपदे पूर्वपूर्ववदेव पुरोहितस्तिरोहितब्रह्मराशि भ्रमति वक्रेनुवक्रक्रियाचक्रकाघिरजूढो गूढजालाहिरालोहिनी भिलोहिताशो गृहनाभृङ्गा सुरसम्मिता इव मुषितमासः सप्तर्षयः सोरस्सुरपुरोधसोरहसमुपविशाखमिव निर्दन्तावर्दयन्तः कृतिकाः पर्वचतुर्दशप्रतिपट्टानभेदचिहमनायेदमिन्द्रवज्रहतमिव पश्य भज्यते विन्ध्यशिखरमस्मादापः वेदायन्ते गोत्राणामुना इव च वत्सोत्सुका मुहुरमन्दं शब्दायन्ते(!)। ज्वलन्त्युल्क .... रन्त्यशनयः, पतन्ति रुधिरमांसवर्षाणि, रुदन्त्यशिवाः शिवाः, भ्रमन्ति भीमा वायवः, वहन्ति प्रतीपमापगाः, हसन्ति देवताप्रतिमाः, वाति सौम्यो हेमात्रल .... पश्यामीत्यभि. दधत्येव तस्मिन्नार्याः परित्रायध्वम् अयमसौ हं(स)रूपः प्रविश्य कोऽपि कुमारमाक्षिप्य पापकारी निरनुक्रोशं क्रोशन्तीनामेवास्म .... मभ्युस्थिताः । हा कष्टमतिवृत्त एव धृष्टो दृष्टिविषयम् । मुषिताः स्मः क देवो राजाधिराजो राजहंसः । कथममुं दुरात्मानमन्यायकारिण .... नक्ति(त्व ? क्व) चामात्याः मुमत्यादयः। कथम(यं ! मुं) सुकुमा(रः१२) क्रूरकर्मणामुनापि नीयमानं नाभिपावन्तीति त्रासकातरं कुररकामिनीनिकरुम्बविराड .... वोपहितध्वनिरुदनिहीत मैणस्यातिकरुणो महानाक्रन्दः । तेन चानेकदुष्टदिष्टिलिङ्गसंसिद्धचिहतूर्यक .... थितोदृतविह्वलहृदयातिक्षिपोरिक्षप्यमाणमूर्तयः साहहस्तमुत्थिताः(!) समभिपत्य पर्णभवनमर्भकश ....... कळङ्कमपि स्तेनमि(व) (श्रू! भ्रू)णहनमिव हतविश्वासमिव खामिद्रुहमिव गुरुकलावरुद्धमिव धर्मापवादिनभिव .... णमिव 1. L about 3 letters. 5. L. about 22 letters, 6. , 28 , 7. , 32 " 8. , 16 , " " 10 12
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy