________________
अवन्तिसुन्दरी।
निक्षेपहारिणमिव गुणतिरस्कारिणमिव कूटसाक्षिणमिव कुलपांसनमिव कुत्सनीयकर्मणामग्रगण्यमात्मानं मन्यमानाः, मनसा विलीयमाने .... अशनिपात इवानीकहाश्छिन्नपातं पेतुरप्रतिपत्तियोगादमात्याः। धर्मज्ञतयार्तशब्दानां संसारधर्माणामनूतनत्वादधर्माणामनित्यतोपक्रमाणामन्या(यतो? यो)पलक्षितत्वादलक्षणानां नियतविन. माणाम् अभ्यासाभीक्ष्णभावितत्वादभाण्डभङ्गुराणाममाग्यमाजिनामास्वादसुगुणितत्वाच निसर्गदारुणानां दण्डदैवदुश्चेष्टितानामनिष्टश्शोकावष्टम्मश्चेतष कप्रवेको प्रविवेकेन नीत्वा मनसा कश्मलमश्मनेवहत्कपालमालोकस हररयन्तं चक्षुरसपशो. काक्षिप्ताश्चित्रसंस्कारतया पुत्रान्वेषणाय प्रविष्टामिव वरगुहाम्(?) आकु(ण्डि!चि)त. वामहस्तेन दत्तगण्डोपधानामृजुप्रसारितेतरकरप्रतिपीडितैकहस्तमाभग्नज्ञा .... ररुचमुखमाकीर्णमलिनपाशामावलितदृष्टिकविवृत्तपृथुनितम्बमागमनुजानु(जानु !) जनितजास्वस्तिकमव्यवधानं शयानां दशान्तरान्तरितसपनीमत्सरमत्सू सिसृक्षया क्षमामिवालिय मभ्रपद्माना(?)मात्मसुतापहारिणोऽनुधावनतयान्तरिक्षे गमन. योग्यं प्राणादिपवनपञ्चकमिव मूर्च्छयोचरन्ती शरीरादवनिपृष्ठपीडनातिक्षरत् क्षीरेण शितिपतिविरहदग्धदहनभस्ममावितसुतस्नेहप्रवाहवाहिनेव स्तनयुगेन पश्यतामपि हृदयमार्द्रयन्ती कुचकपोलसङ्क्रान्तदीपालोकनतया शोकपावकमिव हृद्यमन्तर्मुखेनोद्रिन्तीं वृद्धपरिजनाश्रुमित्रैमूर्छापनोदचन्दनजलबिन्दुभिः सन्तापविलीयमानलावण्यबुद्बुदानुकारादिव कराळिताङ्गीं ललित (क!)वेणीपरिमलामिसारिभिः क्षरद्भिरलिकदम्बकैरन्यकर्मजनितैर्मलिनकर्मभिः कचेष्विव गृहीत्वा निजफलानुभूति(रु ! समये प्रबोधायोत्थाप्यमानां तनयान(न)नलिनकावलो(को)त्सवास्त(मा?मया)दप्रयोजनमिव चक्षुः पक्ष्ममालयाच्छादितवतीमतिविरसंस्कृतासा
1. L about 6 letters